पृष्ठम्:यतिराजविजयम्.pdf/164

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ママ यति राजविजयव्याख्या रत्रर्दपि का तदुत्तम्---' यथा न क्रियतें ज्योत्स्ना मलप्रक्षालनान्मणः । नथा छेयगुणध्वंसादवबंधादयी गुणाः ॥ प्रकाशन्न न जन्यन्ते नित्य एवात्मनों हि ने । ' इति । सर्वोऽप्यर्थः प्रमितेरेव विषयः । वेदान्तम्य तु प्रमितिप्रकाशकत्वादित्याह - यतिराजेनेति | चन्द्रमरुतावित सम्बोधनम् । जडच्छीaलाविनि च संबुद्रि: । निर्वापयितृत्वान् । आन्मना • सुहृदाम् । मुनीतिः वेदान्तेन सह सुमतिं योजयितुं यतते - किं न पश्यनििर्मीfन } विवगेंण ! तृतीयेन वर्गेण - कामनेयर्थः । यद्रा, धर्मार्थकामें ! युमतिसंगातू स्वरागपारवश्यप्रच्छादनार्थमाह - कुण्डलिनेति | चन्द्रशाल:- হিনীসূলুলু । श्रनिमीति – पदत्रयमुभयत्र विशेषणम् | चिन् - आत्मा, तत् तापः । चित्तं मनश्च । तरल इतेि सम्युद्धिश्ध । नीवों - मूलधनम् । ज्ञानस्य स्वपरप्रकाशकत्व हेतुमुलेप्रेक्षते --- तत्व तिgत्विति । वाक्यान्नDDDDS SS DDL DDDD DDDDDD DDD S DDDDDD DDD DDD लोकप्रसिद्धिः | तामवलीच्य उच्यते - स्परप्रकाशता इति | सर्वत्रिंपयायाः ज्ञते; तत्त्वाहिताद्यवान्तरविषयावयबेोपकरणत्वं प्रार्थयते - हाागि स्तनमण्डल इनि । हाराणि - हारोद्भवानि, Tबै लाक्षाणीत्यादि । स्वरागातिशयमाह - कस्तूरीभिरिति । गरुडध्वजलाञ्छनानि - शङ्ख*क्रिकमलादीनि । निर्विकारात्मकं मनः - तत्त्वम् । नेत्रे कुवलयबुद्धिर्मधुकरः ; अहभुत्पले नेत्रबुद्धिरति विभ्रमः - विपर्ययज्ञानम् । इति वेदान्तविलासटकायां অনন্তৰ্গSিঙ্ক: HFE: