पृष्ठम्:यतिराजविजयम्.pdf/163

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ਰੁsਛੂ マ《 परत्यागे हेतुमाह - दुमन्त्रीति । सामान्यविशेषादिन्यायग्य स्वारसिकत्वमाह - ईदृशेनि । लालिन्र्य - भाष्याधीनत्वम् । सुमतिर्मौन्दर्यातिशयमाह – सासूये इति । कैशिकं - केशसंहतिः | वैदेशिक - देशान्तरगतम् । असदृशमित्यर्थः । कोटअन्तर - विसदृशपक्षे । अस्पर्शयाम्यां मिथ्याचष्ट लक्षयनि - रथ्याम्भसीनि । पर्धकी - सकलपुरुषार्थच्छेदकरी । वृधु - छेदने। भगवद्विषये ग्रीतिरुत्पन्ना मतिमन्नतिरेव - भक्तिः | न्वयि चित्तवान् भवतीत्यनेन अन्यत्र चित्तवान्न भवतीति च गम्यते । नत्वहितपुरुपार्थमतिः स्वात्मनॊ चॆदान्तप्रेमातिशयं दर्शयतिं पद जडाविति । म्र्वमनविकारातिशयेन अत्रिकारात्मकं मनः सत्त्वम् : नद्विकारः - म्र्न्भादिः विकारः - सात्विकः | तत्र सखीवचन मनोविकारपरतया सांपालम्भ मत्वाऽऽह - प्रियंभरिव मृश्चति | तत्र हेतुमाह - मानमिति । सुदृशां - विदुपाम् , मानं - प्रमाणम् । तन्मिण्डन - प्रमाणखण्डनम् । तन्न केनापि कर्तव्यम्: सर्वौपजीव्यत्वात् प्रमाणम्य । तद्वङ्गमपि कुर्वन् ! रवण्डनयुतिभिः - असद्युक्तिभिः । व्यक्तापरार्धे - धृष्टः । तद्दर्शिनी - मानखण्डनं पश्यन्ती सुमतिः ! प्रमितिः किं जीवेत् ? जीवत्येव ! अन्यथा दृपिनापि व्यावहारिकसत्तामालम्व्य जीवामीति चेन्। धूर्तगणिकाशव्देन -- मिथ्यादृष्टिलक्ष्यते । भुक्तोच्छिष्टं तु निर्माल्यम् ! मद्विः ..- प्रामाणिकैः | एतदुक्तं भवति : - - मायावादप्रेरणया सर्वं मिथ्येति दृष्टश्च #पृष्टभ्य राज्ञः प्रियाऽहं न भवेयमिति । अन्यत्र मान अभिमानन् । सुदृशां - येपिताम् । खण्डनहेतवः - प्रतिनायिकासंभोगचिह्नानि नखक्षतादीनि । तचिद्वप्रकाशेन धृष्ट्रः । तत्त्वहितपुरुषार्थप्रमितेः म्वानुकूलप्रमाणविरहे, वेदान्नम्य च तादृशप्रमितिविरहे विनाश एव स्यात्। तदुभय त्वया रक्षणीयमियाह - शून्येनि । वेदान्तजन्या सुमतिः, कथं तस्य स्त्रीनि चेत् - तम्याः नित्यत्वात् ।