पृष्ठम्:यतिराजविजयम्.pdf/162

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

දී ඳ यति राजविजयव्याख्या रनदीपिका अधरविम्र्व-अधरसदृश विम्बमृ । आश्रमधर्माणां “ सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ' इत्यत्र ब्रह्मविद्याङ्गत्वमुचितमित्याह -- गृहिणोऽपि इति । तारक-कनीनिकों, नक्षत्र च । प्रमाणाभावेऽपि सकललोकसंमोहनचतुराया मायाविलासरुपत्वातू, मिथ्या - दृष्टिः - - मायाविलासिनीत्युच्यते । सुमतिः---चिदचिदीश्वरयाथात्म्यमतिः, प्रत्यक्षादिप्रमाणवती ! मद्दशतसूत्रमार्गः - मया सूत्रस्थतया दर्शितॆ मार्गः: अन्यत्र मायावादचिन्तितो मार्भश्च । चतुर्विधेपु नायकपु सचिवायत्तसकलमरो वीरललिनः । शास्त्रमप्येर्व भाष्यकरायत्तमर्चाश्रसिद्रि: अन गाव धरिललित इत्युच्यते । स्वचरित - वेदमैलिचरितम् । समये - सिद्धान्ते, काले च। मिथ्यदृष्टिः ·– पृर्वपक्षपात्रम् । भग्ते - नटे, बह्मविदग्रेसरे च । किमहमाकुलास्क्षि इत्यनेन वाक्येन, व्यतिरेकलक्षणया, देवं युमर्ति च बहभिन्यर्थियोंजयितु आकुलामीति सूच्यते । अमुमेवार्थं विशदयति - राजा सोल्लुण्ठमिति । यामुनः तद्विज्ञायाह् तनुदेव इति । वेदान्तं परमार्थन: चिंदचेिदीश्वरप्रमिया योजयिनुं उपक्रमोपसंहारादिनीतेरेव सामर्थ्यमिति युनीतिं प्रार्थयते - युक्तायुक्तेति । स्वयमेवाभिहितस्य मेीक्षतदुपायब्रह्मेोपासनाद्यर्थस्य सत्यत्वमसत्यत्वं वा भवितुमर्हति । निरूपणम् -- परस्परसदृशयोवेंद्रान्तसुमन्योर्यांजनम् । सगुणनिर्गुणदिवाक्यय: - उत्सर्गापवादवतू, विषयव्यवस्थया परस्परविरोधशमनम् । गणकावतू-गणवशीकारातूगणिका, उदारशीलगुणयेनि । संयॊजयितुं सुलभेति भावः। पूर्वकाण्डनीतिमवतार्यै सकलवाक्यविरोधः शमनीय इतिभावः । कि कि न कुर्यात् - सर्व कुर्यादेव । तदावजैनोपायमाह - कित्विति । वस्तुयाथात्म्यज्ञानमत्र सुमतिः ; तस्यां वेदान्तः स्वप्रेमातिशयमाह -- अाजिघ्रििन । परमपुरुषगुणविधिनिषेधवाक्यकलापम्य विरोधपरिहाराय सामान्यविशेषनीति