पृष्ठम्:यतिराजविजयम्.pdf/161

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ਰੁs: S. अत्तिगन्धोऽभिभृतः म्यात् । कि तथैव तिष्ठति । पृर्वं मैनिनॊ भवति इत्यर्थः । अलेिख्यम् - चित्रम् । अद्वैतन्य अन्धकारसाम्यमाह - येनेति । अन्धकार वस्तुसत्तामात्रै म्फुरत : तत्सम्थानन्पादिभेदी न दृष्टिगोचरः । अद्वैते सन्मात्रम् ब्रह्मैव सत्यम : तद्रयतिरिक्त जगत् दृष्टिगोचरतया अतत्त्वज्ञानगोचरतया मिथ्यैव । घटपटादिवम्तुभदोऽपि दुर्निन्निप इत्याह - उन्मीलितमिथोभेदेति । एवं विपरीतज्ञानपरम्परां तन्वन | इनि तृतीयोऽङ्कः ग्रामामः if :

  • ్ళ్క

च तु थ S豪: ततः प्रविशति केशिध्वजो जनकः । मोर्क्षोपायता शमदमविग्त्तयादिगुणसम्पन्न गीतामाट विरक्तिरथेति } कर्म - ज्ञान - भक्ति - प्रपत्तियोगः मॆर्क्षोपायाः - इति, मैक्षश्च परमपृषगाम्यम् - इति गीतानात्पर्यम् । वैदीपवृंहणतया तत्त्वपरे श्रीविष्णुपुराण केंशिध्वजैन मुक्ती जीवन्य परमार्मेक्यिमुनामिति मायावादी वेदान्तसभायामुतवान । तदिद पृच्छति - नहि नहि ट्रति ! DDDDD DDDDBDBDLDSS AAS S DDDDDDDDDDDDDDDS यंविन्मय शुभाश्रयाग्न्यभगवदमाधारणन्ळपानुज्ञानात् अज्ञत्वादिवैधर्म्यर्हेतुभृतनिश्छंीपज्ञानविलये सति अखिलटेयप्रत्यनीक - कल्याणेकनानच्वाभ्यां " भगवता अभेदों भवति - तुल्यो भवनि इति | अनेन ' नद्वावभावमापन्न: ' , ' विभेदजनके ज्ञाने ' इनेि श्रीकये: तात्पर्यमुक्तम् । दर्शनबहुनीतिविलवे • न्यायशास्त्रविरोधे । इनि त्रिष्कम्भः