पृष्ठम्:यतिराजविजयम्.pdf/160

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

グ यतिराज विजयव्याख्या रत्रदीपिका ब्रह्मसूत्रे - ब्रह्मर्मीमांसासूत्रम परित्यज्य वैशेपिंकसूत्रम्य रावणी भाष्ये कृनवानित्याहुः । ब्रह्मसूत्रं - यज्ञोपवीतं च । “ अहमेव ब्रह्म, मतॊऽन्यत्सर्वै मिथ्या इति च सदसदनिर्वचनीयानाद्यविद्या माया ; कपटं च । तो मन्त्रेयधबलेन अविद्यमानस्य विद्यमानवत् प्रकाशनम् । कुटचक - बहृदक - हॅम-परमहंसेंपु संन्यामभेदेयुः परमहंसम्य यज्ञोपवीनव्यागी न दोषायेति मन्वान आह - न्वमेध केिमिति । नाहमिदानीमेतद्द्धचीमीयनेन परमसम्यापि यज्ञोपवीतत्यागे महान दोप इति भावः। शारीरकसूत्रम् - वेदान्नसूत्रम् । तत्परित्यागप्रकारमाह - संप्रतीति । यथा जातः - अज्ञः । अयथा जातः --- यथैष्टजनितः । गगनकुसुमकेयं निम्पाग्व्यचिन्मत्रं ब्रह्म वेदान्तवेद्यं न भवतीत्याह - तत् :- निरूपण इति ! अद्वैतग्य - चिदात्मनः स्वयंग्रकाशम्य वेदान्नवेद्यत्वे विरुद्वतां दर्शयति - तदाकांक्षयामिति । मिथ्यात्वम्, अनित्यत्वं - जट्टत्व - नानात्वादीनां उपलक्षणम् । वेदान्तवेद्यत्वं च म्वमतविरुद्धमेव । तदुक्तं श्व0टुने--- आपातनों यदिदमद्रयवादिनीनां अद्वैतमकलतमर्थतया श्रुनीनाम । निप्पीडितादहह निर्वचते विचारात्। इति । तन्मनमुट्रोधयन्नुपालभते – सचिष्ट्रहेनि ! ब्रह्मसूत्रपरित्यागे हैंत्वन्तरमाह -- कीदृशी मुक्ति रिति । ब्रह्मैव, उत, तद्विलक्षणेति विकल्प्य, पक्षद्वयेऽपि ते मोक्षो न सिद्धद्यर्तीत्याह - न सध्या ब्रह्मचेदिति । मायावादमैने हेतु व्यपदिशनेि - तृणीकृनेति ।