पृष्ठम्:यतिराजविजयम्.pdf/159

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयोऽङ्कः s

    • प्राप्यस्य ब्रह्मणो रुपं प्रा>तुश्च प्रत्यगात्मनः । प्राप्त्युपायं फलं प्राभिः तथा प्रार्ध्निविरोधि च || इति वेदान्नप्रधानप्रतिपाद्या पश्वार्थी । अम्लानधीः - प्रतिकँग्नाकुलधी: ! अनेन, श्रवर्ण, तत्प्रतिष्ठार्थ मनन च उत्तम् । निदिध्यासनमाह-पश्यनीति ! ' श्रेनियों मन्तव्यॊ निदिध्मासितव्य ' इति श्रुतेः । म्बर्मे म्वेभ प्रकाशनं प्रत्यक् ! तत्फलमाह - माम्यभिति । निरञ्जनः – कर्म-नद्वासनागन्धरहितः । `निरञ्जनः परमं साम्यमुपैनि, “ गोगमात्रमाम्यलिङ्गान्त्र ' इनि श्रुयूिल्ने । पादाः – पंडश ।

पृथग्जन: - प्राकृत, भददर्श जनश्रध ! शून्यकल्प: - जस्ट्रवादिवाक्यार्श्वरहितः | DDDD DDDDD DDDDD S SDDDDDD DDDD0 DD SDDD DDDD SDDDSDSS DDDDDDDS DDD DDDS मिनि भावः ।। *र्भागमात्रमाम्यलिङ्गात्' ** जगद्वश्वपरिवर्ध्नि मिति श्रृत्रव्यवम्था ! ब्रह्मणः पू: - अपराजिता । अनेन उपकारम्मृतिरुता । ग्लकण्ठ रागयुक्तकर्ट : संग्रनि अमायराजेन्यनेन गण्डमुक्तम । “ गण्डै प्रम्नुभयभ्बन्धि गिन्नाथै न्वर योदितम् ' इतिं वचनात् । वोधायन - द्रमिडादयो विशिष्टाद्वैतग्रन्थकतरः । ' स हि विद्यानम्ने जनय ' नीति आचार्यप्रभावमाह - स किलति ! युगपत् ब्रह्माण्डसंहारपक्षमाह् - ब्रह्मेति । अण्डाधिपतीनां व्रह्मणां पराग्यआयुःक्षयो युगपदेव । नतः प्रायः ग्रनिमञ्चरत्सृ, '* पृथिव्यप्यु प्रर्लयने ठ्ठल्यादिक्रमेण प्रतिसंद्दिष्यमाग्रेवियर्थ: । चेतनाचेतनवस्तुषु वर्णानामाकाशधर्मत्वेन अनित्यत्वेऽपि तन्मन्दर्भकग्र्पस्थायित्वमेव वेदनियत्वमित्याह - यथापुरैति। यथापूर्व सन्दर्भ वेदान स्मृत्वा सगर्दै उपदिशति । “ यो ब्रह्माणं विदधाति पूर्वं, यो वै वेदांश्च प्रहिणीति तमॆ'दृतिं श्रुतेः । मन्त्रमाया -- मन्त्रकपटम् । मैव मृगतृष्णा • मरीचिकाजलम । मरीचिः - मृगतृष्णा च ! ४’१ از حد A