पृष्ठम्:यतिराजविजयम्.pdf/157

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ तृतीयोऽङ्कः 'मर्देव सोन्ये 'खुर्नियातू-मद्वद्या ! मदृह: मुक्चिारः । मन्विपदे - भाष्यकारपदें । मायावाद: सुनर्क इत्याह - सेनापतिरिति | DD S DuDDS DDBD DDDS DDDS S DDuYS DDuDS DD DDDDDDDSDDDDDS DDD DDDDDBDDu D DDBS DDDSSSDDDLDDDDD S DDDS S DDD S gDDD भास्कर यादव - मायावादा परस्परक्रुिद्रा इत्यांह - गामातुजकृतोपजाप! इ{ि | उपजापः - अन्नर्भेदः । वहुनानं - बहुप्रमाणम् । सद्विंद्यैव ज्ञानम्छपश्चात् सुमतिरिल्याह - मदभिन्नया इति । इति प्रवशक: S DDDSDDD DDD DDSS StEDDLDSDD gBDD DD DS DDS DDBDBDBSDD Du uDDSSDDDDS BBDDS दयः ! म्वम्वभाष्यानुकूलं वेदान्ते मन्यन्ते इत्याह - स्वगतमत्यादिना । बहुत्याग्र्यातृपरम्परविरंदिन्नः पृच्छति मन्यम्नभा इति । रिपुप्रमङ्गः विरोधिमनतर्क । विषय - प्रपिाद्यमथम्। वदान्नमाक्षाल्यमाह---जन्निति । पुरुश्चक्रवरीं ॐादिः ययां ! ब्रह्माण्द्वान्नDDDD DDD DDBDBY DTS DD DDDL SJSDDDDLDBD प्रत्यक्षादिप्रमाणानि म्बम्बार्थोपम्याषनन बदान्ताप्रभृतार्नत्य; · प्रत्येकं नियतं इतेि ! प्रमाणानुग्रदृक्तर्कः - इत्याह ~ तर्कदंमितेति । '* त च शनम्' ' ते ये शत " मिति शतगुणातरम्। लालविभूतिर्नियविभूतिरिति, द्वे विभूती । नेद नेद मिति मिथ्यभृतप्रपञ्चपर्युदाम्पर्ध्निन्मात्रम्य नर्दितप्रपश्च ब्रह्मव्यतििरक्तप्रपञ्चसाधक म्वार्नुकृलादह महागजमिनि । SSDDDDDSDDD DtmD DDDSS DDDDD DDDD DuDDDDDDuDS इतेिं त्रवेश कंस्थ लक्षमें