पृष्ठम्:यतिराजविजयम्.pdf/156

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यतिराजविज५व्याख्या रक्षदीपिका मिथ्यादृष्टिचरितमाह - अघालगोपमिनि ! आत्मानमेव शुष्कं दत्तवद्धिः मिथ्याज्ञानमुषितात्मन्तािग्त्यिर्थः । पुंश्चली – पुंसः चालयति स्वरूपज्ञानात् श्रेशाय गीति । राज्ञः स्वाभाविकं मिथ्यामविरोधं दर्शयति - कुहककुलकुटुबिनीति | सुनीतिः - प्रच्छन्नपात्रम्। भर्नु छायासम्बन्धमपि न सहन्ते : किमुल योपिदन्तरम् । न्यायोपवृहिनप्रमाणरहिनै वेद्यमेव न भवनीत्याह - सुमति - मुनीतिरतिमिति । सुर्नीतिः भयात् देवं शङ्कते - माया दावशेति । यनिराजे स्वानुकुलार्थनिरुपक कनैमनिप्रायवानाह - तद्भवतेनि । यथाप्रमाणम् - प्रत्यक्षानुमानागमासिद्धे सर्व प्रमेयजाने सत्यं भवति, नासत्यमिति भावः । तत्र सम्प्रदायं दर्शयति - भगवान् यमुनोऽपि इति । अत्र व्याख्यानादपिमूले सर्व सुगमम् । रसालः - चूतः । वासनातिशयमाह---प्रेयसीति ! मिथ्यादृष्टिसंसर्गपरिवादात् यतिराञ्जवावयात् । प्रपञ्चे मिथ्येति मतिः राज्ञो न नष्टेत्याह् - एवमप्यस्य इति । इति वेदान्तविलासटीकायां द्विीपोऽङ्कः श्मप्तः !