पृष्ठम्:यतिराजविजयम्.pdf/155

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयोऽङ्कः १३ स्वाननिष्मतमपि भाष्यकारमनुविधते-Tागान्धस्यै यादिना | सोल्लुष्ठमाहत्घत्सङ्ग इति । अज्ञातपूर्वा - इतः पूर्वं मया मद्वयाख्यातृभिर्वा अज्ञातपूर्वाम् । अभोगास्तनमन्थरैरिति मिथ्यादृष्टेम्सर्वजनमोहनमैौभाग्यमपेक्ष्यते । सर्वं [भ{थ्येति ज्ञानमित्यभिप्रायं रागतिशयेन छादयनि - आनन्दामृतेति | एतादृशानां वाक्यानां अगिम्भीरत्वात् एषामर्थो व्याम्ळयातुं न शक्यते : प्रकरणानुगुणमेव ऊहनीयः । महावाक्यमाह -- तत् मसीति । t: ཡ་ལགས་ས་ཁ-- भवनि तव वेदमैले कीर्तिमुतावलीव काठगना । गायन्तीनां मधुरं भूषा गन्धर्वराजकन्यानाम् । कण्ठे हारलता, अपि च कपोलफलके कपूरपत्रावली । धम्भिछ 5 अम्मि - धमिर्छे च, मलिआ - मछिंका, सुरवहूवग्गस्म - श्रुविधूवर्ग:म्य, णिग्गच्छइ - निर्मच्छति। कौमितिकनिर्मला तव महामेक्षेिकदीक्षागुरी: । जोह्नाहोद - ज्योम्निा भवति । विपक्षदर्शनश्रीवतूरविन्देषु । भरतशब्देन - शुकपराशरादय उच्यन्ते । तेयां चिद्रचिदीश्वरभोगमोक्षादिविषये शास्रसििद्धेन कचित् मिथ्यामतिप्रवेश इति भावः । मिथ्यामतिः प्रमाणदुर्ग्रहेत्याह - गृही iाऽप्यशुके इति । वितथामपि तां सत्यामिव भाष्यादिप्रियार्थ उपललयति --- हा प्रिये इयदिना । काटा - चरमसीमा। अनुक्रोशः - कृपा । मायाविलासिन्या - अविद्यय। 'कश्चिद्रजकः क्षामकाले भक्षणार्थ व्याघ्रचर्मणा समाच्छाद्य गर्दर्भ विसृष्टवान्। सा प्रयत्नसंवर्धितान् कलमान् भक्षयन्ती ब्र्याम्रभयेन मञ्चगर्ने कम्बलावृर्न कलमवाचकं दृg गर्दभशङ्कया ररास । तदा निर्य तां कलमपालो जधान " इति कथां समारयति - हा मुग्धेति ।