पृष्ठम्:यतिराजविजयम्.pdf/152

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

o यतिराजविजयव्याख्या रत्रदीपिका अथ द्वितीयोऽङ्कः चार्वाकः स्वमतमवतारयति---भुंक्त इति । पञ्चभूतात्मके देहे ज्ञानमुत्पद्यते पाकविशेषातू किण्यार्दी मदशति तू । कित्रं - सुराद्रव्यम् । भक्ष्या-क्ष्ये, गम्यागम्ये - इत्यादिनियमो नाति । देह एव आत्मा । अर्थ कामै पुरुपार्थे । नाति परलोकः । बुद्विसामथ्र्यरहितस्य जीवनोपायो धर्म इति हि लोकायतम् । م-سسسه-.- ، -.-... - سدس-سسسسسس- - - - - - -.- ، -.-.- ، -. - ܀- ܀- ܀ ---- -܀ - - - - ------------ ۔۔۔۔۔ ۔ ۔۔۔۔۔۔۔۔۔۔۔ہ ۔۔۔۔۔۔۔۔۔ -۔ नाथकस्य यदे कहचरितप्रतिपादक: । एकप्रयोजनालिष्ट्रस्तत्रैवासन्ननायकः । विदूषकादिभिः पात्रैयाँज्यत्रिचनुरैरपि । समस्तपात्रनिष्कामावसानोऽङ्गोऽभिधीयते || इति च निरूप्यते ! एकार्यान्दितेष्वत्र कथiशेषु प्रयोगत: । अवान्तरैककार्यम्य सम्वधिः सन्धिरुच्यते । uu DDDDDDDD DDD S DDD DDDDD DDu tuuiDDD DDuBDgDuDBDDS सम्बन्धरूपः ।। ५श्च सन्धथः नाटकं निबद्भद्यन्ते.} DDDD DDD SSJS OYS gDDOgDBDDS YYS gDmmDDSDDB DDSuD जायन्ते: तत्र । (१) अरम्भबीजसम्बन्धः - मुखसन्धिः ; (२} प्रयत्नबिन्दुसम्बन्धः,-प्रतिमुखसन्धिः ; કિં} আল্লামাবলম্বন্দী: सम्बन्धः - गर्भसन्धिः (४) नियताप्तिकयjः सम्बन्धः - विमर्शसन्धिः ; (५)*फलार्गमर्चेर्यथो:'संबन्धः -- र्निर्वहणसन्धिेः ।। इति ॥ यथोक्तं दशरूग्के ----- बीजन्तुंगातकट्यप्रक्षीश्र्वलक्ष्य: 3ारम्भ२ढ्नभ्र,'प्ल्याशानियताप्तिफलागमाः !! अर्थप्रकृतयः। पञ्च पञ्चावस्थासम'न्वताः ! यथासंख्येन फ्रान्ते.मुखाद्या: पक्षू, सूधयः ॥ इतेि ! DDDDDYDDD DDDD DDDLKK YSDSD