पृष्ठम्:यतिराजविजयम्.pdf/153

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथम'ऽङ्कः κ. वासांसि - स्वर्गः, म्रियः - स्वर्गः इति, कबन्धर्मीमांसकाः । विध्यर्थवादमन्त्ररुपेण विविधो वेदः । तत्र मन्त्रार्थवादेषु हि देवता - तच्छ्रेक गर्वैश्रादिसिद्भिः । विश्वोऽविद्याकप्र्पितः: ज्ञानमेव सत्यमिति - बैौद्धमार्गः । वेदान्तप्रतिपाद्य सर्वमसत् , विज्ञानमेव सत्यम् : एतश्च विज्ञानं वेदान्तविषयम् - इति ह्याहुः राहुर्ममांसका. । इति श्रैिष्कम्भः राज्य- विषयः । हतकण्टक - हतप्रतिपक्षम्। अहिमय - अन्तर्वरोध: । ** महीभुजामहिम्यं स्वप्रभवं भयम् ' इत्यमरः । प्रत्यक्षादिज्ञानस्य क्षणिकत्वात् ** इदमस्माद्विन्न 'मिति धर्मग्रहणपूर्वकप्रतियोगिस्मरणसापेक्षभेदग्रहणानुपपत्तेः प्रतियोगिमापेक्षभेदस्य तन्निरपेक्ष्म्वग्र्पानुपपत्तेश्च । ग्राह्यभेद - तद्माहकप्रमाणयोरनुपपत्या अन्येन्याश्रयदुष्टत्वोच्च भेदप्रसङ्गहितम् ।

    • *दमस्म 'दिति पुरोवर्तिप्रतिथॆगिनोः भेदेन ग्रहणे सति * इदमस्माद्विन्न' मिति भेदग्रहणम् : भेदग्रहणे सति पुरीवर्तप्रतियोगिनो ग्रहणम् - इत्यन्यन्याश्रयः । इदमस्मादन्निमिनि अभेदग्रहणपक्षेऽपि समानोऽयं देय इति, सिद्धान्ते भेददोष · परिहारः । भेदाभावेऽपि, याग तत्करण तत्कर्तृतत्फलादिन्पेण विहितात्मभेदः । यद्वा ----- आत्मैकत्वेऽपि अनेकात्मभेदः । उभयॊर्वेदत्वाविशेषात् भ्रातृत्वम् ।

देवतास्वगादि - तकनिराकरणात् चार्वाकत्वमारीपयति --- शब्दैकेति । ** अथातो धर्मजिज्ञामे 'ति धर्मपरोऽपि । ये यजन्त पितृन् देवान् ब्राह्मणान् सहुताशनान् । सर्वभूतान्तरात्मानं विष्णुमेव यजन्ति ते । इत्यादि प्रमाणसिद्धमनङ्गीकुर्वन् कृत्स्नस्य वेदराशैरकप्रमाणत्वे परम्परविरोधासम्भवेऽपि विरोधः कृत इति रहस्यं चिन्तयति - सिद्धं नस्समीहितमिति । मिथ्यादृष्टिविलसमोहितं -- सर्वै मिथ्येति सयुक्तिकमज्ञानमोहितं कृत्वा, एन