पृष्ठम्:यतिराजविजयम्.pdf/151

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथrोऽङ्कः Q, अभिजित् । अन्यत्र शिवो - गोमायु; ; उलूकादयो - दिवान्धा: ; अनिजिन्मुहूर्त्त वैष्णवः । मध्यमेन तेजसा | मध्यमा मूर्तिः - विष्णुः । तत्पदं - आकाशम् । मधुविद्यायाम्-अभितो वसुरुद्रादिभिर्देवैः आदित्यो मधुरूपः पीयत इति श्रूयते । +ध्यो वेदः - यजुः । `* यजुर्वेदे तिष्ठति मध्येऽह्नः " इति श्रुतेः । दीप्ताक - तारकब्रह्मेपाल्यम् ; दीप्ततारकं तारकब्रह्म - प्रणवः । ‘* य एषोऽन्तरादित्ये हिरण्मयः पुरुषः, लम्य कप्यासं पुण्डरीकमेवमक्षिणी । तस्येदिति नाम ' इत्यन्तरादित्यविद्याप्रकाशनमाह -- उन्नामेति । एक एव धर्म: सङ्कल्पभेदेन द्विधा भवनीत्याह - तस्बनिरूपण इति । कर्म - कर्तृ - करण · फलादिरूपः प्रपञ्चः परमार्थ इति वेदान्नम्य तात्पर्यम् | तत्सर्व मिथ्येतेि मायावादः, सैौगतश्च । तदाह - प्रकृत्या वेदविरोधिनाविति । यद्वा, चार्वाक - सुगत - दिगम्बराः वेदमेव नाङ्गीकुर्वन्ति ; मायावादः तदङ्गीकुर्वन्नपि मिथ्येत्याह । नैयायिका.िमतजगत्मृटिसंहारश्ररि पेधात् कबन्धर्म,मांसकम्य नैयायिकादिविरोध । आन्मनिरपेक्ष - स्वव्याघातम६िज्ञाये३ि यावतू । स्वाङ्गमावशेष: - तर्क शून्यकेवलशिक्षाद्यङ्गवान् । धर्मार्थो वेद इत्याह -- त्वन्निमित्तमिति । कच्छवत् सागरं तृर्णीकृत्य, तद्रक्तसिन्धौ -- सोम । रक्तसिन्धैौ । ऊहै: - तकैः ।। क्ठो धरैः · कटरमगैः । द्विजाः · विप्राः, पक्षिणः - मांसभुजः । इति वेदान्तकिलासटीकायां प्रथमोऽङ्कः' 4. अङ्कस्वरूप लु - प्रत्यक्षनेतृचरितो विन्दुव्यतिपुरस्कृतः । अङ्को नानाप्रकारार्थसंविधानरसाश्रयः ! इति । A - 2