पृष्ठम्:यतिराजविजयम्.pdf/148

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यतिराज विजयव्याख्या रक्नदीपिका अथ विष्कम्भः عیب بهمراهیم بیمه निदानं तु - आदिकारणम् । र्क्षणं – प्रकाशनम् । कुहन - मया । समयैः - दर्शनैः । एपु - असुरेपु । तानेव। “ युदर्शनावतारो यनिराजः " - इति हि ऐविह्मम्। सूत्रधारो नर्ट नृते मरिर्प ध विदूषकम। स्वकार्यप्रस्तुताक्षेपि चित्रोक्ल्या यत्तदामुखम । प्रस्तIदन! घा, यत्र स्यात् कथोद्धातः प्र६र्त्त4म् ! प्रयोगातिशयः,श्चति श्रीफ़्यङ्गानि अभुंस्यं तु ॥ द्वेदत्र सूत्रधरौ; एकः पूर्वरङ्गविधायकः, अपरम्तुन ट - स्थापकाद्यैरपर्यायः पूर्वसूत्रधारDDDDDDS DDDuDuDDDDSS DDD DDD S uuD S DDDDSLLSDDDDS DDDDD S विद्वेक्षक: } एतेषां लक्षणःग्नेि भ'|वप्रकाशे ------ अासूत्रयन् गृणन्नेतुः कवेरपि च वस्तुंन । । रङ्गसाधनप्रौढः स्त्रधर इहोदित: !! चतुरातोंदाभेदशा तत्कलासु विशारदः । करणभिनयज्ञां च र;र्वभेषIfचक्षणः ॥ नटानृश्यत्तु कृत्येषु भट्टस्य गृहिेी नटी { भरतनाभिर्नर्त यो भावै नानार'{{श्रयम् || परिष्क्रोति पार्श्वस्थः स भर्त्रत्ारिपार्श्वेकः । तदावप्रतिभी नर्मचतुभेंद प्रयोगविद् । वैदक्श्निर्मवादी यी नेतुः स स्यातू विदूषक: { स्थापक-दिव्य वस्तु दिव्यो भूवा, मात्र्य वस्तु मत्यों भूत्वा, मिश्र क्रतु उभयोरन्यतरी भूदा सूचयत ! तदुतम् - 安 :: #ష్క. 宏、 r ܢܝ ܀ पूर्वर हूं विधायादी सूत्रधरे ६ि निर्गते । प्रविश्य तद्वदपरः काव्यार्थं स्थाप्येन्नरः | दिव्यमात्र्ये स तद्रूपो मिश्रमन्यतरस्तयोः । सूचयद्वस्तु बीज घा। मुखें पात्रमथापि धा l इति ।