पृष्ठम्:यतिराजविजयम्.pdf/149

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमोऽङ्कः V वेदान्तस्य नायकधर्मा उच्यन्ते - मर्वस्येति | हेिनं - पुरुषार्थोंपायम् समयाचाग पू - दर्शनधर्मान । मायाकपि नैी जीवपरी येपां. तान। मायया - कपटेन । आजीवः - जीवनम् । ' आजीवें जीविका वार्ता वृर्विर्तनजीवने ' इत्यमरः । मानेषु - प्रमाणेषु । मानश्रतापोन्तः । मानः - चित्तसमुन्नताः । प्रताय. - प्रसिद्विः । मानेन प्रतापेन च ! नीतिषु - उपक्रमॆपसंहारादिन्यायविशॆषॆषु, राजनीतािपु । गुणान्तराभ्यां अनभिभूतस्त्वगुणों - महासत्व : महावलब्ध। स्थ1ङ्गः। अङ्गं - व्याकरणादि । यु गा - मनॊहरः । सत्वशब्देन तत्कार्यै ज्ञानं लक्ष्यते । ' नृन् - पुरुषान, मोक्षप्रदानेन, पा' तीति - मृपः । समपाचारः देशकुलधर्माचाराः । एवं सर्वत्र अर्थता, शब्दन, तात्पर्थनश्च वेदान्नपरत्वं ऊहनीयम् । विषय: - प्रतिपाद्योऽर्थः, देशश्च । नार्क्षीरैः - अग्रेगॆरॆः । प्र यक्षा ठुमान शब्:ाः - वेदान्तानुकूलप्रमाणानिं । तदभ{{ः तैः प्रमाणैः प्रत्यक्षार्दिप्रमाणोचिताङ्गहीनतया प्रत्यन्ताः - म्लेच्छदेशः । ते च । तैः - प्रत्यक्षानुमानानालै: प्रेील्सःहिता: पापण्डसमयाः । तिनेव - प्रमाणा-सानेव । तीर्थकृत्य - शाश्रीकृत्य । अलीक तु - अग्रियेऽवृते । ' चिं.मावस्व सत्यत्वातू, तत्र्य च स्वयंप्रकाशत्वेन प्रमाणाधिपयतया, सर्वोऽपि वेदान्तविययः भिथ्ये तं ' - मायावादरहस्यम् । शङ्कगगिरिं - शङ्कर.ाप्ये ।। ' गीर्वाश्वार्णी सरस्वती शङ्करगिरिःकैलासः । रामानुजः - यतिरार्त्री, लक्ष्मणश्च । ओजः - बलम् । भरतादयः - ब्रह्मविदः, भरतशत्रुनादयश्च । सायं साम्राज्यं विपयं ; न तु असदिति भावः । इति 'विष्कम्भः शुण्डीरः – समर्थः । मानार्थयोः - प्रमाणप्रमेयोः । व्यावहारिकतया 1. DLKDDDLSB gSKLLL uDDDS संक्षेपार्थस्तु विष्कम्भो मय!श्र५ोजितः ।।1।। इति तल्लक्षणात् । अत्र शुद्धविष्कम्भ: ।