पृष्ठम्:यतिराजविजयम्.pdf/147

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमोऽङ्कः मुक्ताः -- अनादिसंसारबन्धरहिताः । ते विशेषगुणरहिताः - इतॆि न्यायवैशेषिकाः । निर्गुणब्रह्मात्मकः –’ इति मायावादाः । तदु,यमुक्तं विगुणीकृते ! “ सेऽश्तुत सर्वान् कामान्,' ' कामरूप्यक्षुसञ्चरन्' – इत्यादिपु श्रु पु, भोगमात्रसाम्यलिङ्गादिति सूत्रेषु, मुक्तभ्य कल्याणगुणग्राहिन्ताि: । तज्ज्ञैः मुक्तिस्वरुपज्ञैः । हारपक्षे, गुणः - सूत्रम् । स्पष्टमन्यत् । अप्राकृने - वेदान्तविषयतया प्राकृतलका विनि । ' त्रिीणां तु प्राकृत प्रायः शैौरसेन्यधर्मेषु च इति, भाष्यानियममुक्त्वा, कार्यतश्चेंक्तिमार्द्दीनां कार्ये दीपाय क्रम:' इति अपवाददनात् सर्वपात्राणामत्र संस्कृतमेव । तत्र हेतुभूर्त कार्यमाह - ब्रह्मसूत्रीति।वेदान्तसूत्रार्थम्य प्राकृनादि५|पान्तरान्वयें दुग्रहत्वं म्याद्रिति च भाषानियमः । तत्र नाटकधर्म पुरस्कृत्य वेदान्नार्थो व्यङ्गधः । तथैव प्राधान्यादिदं काध्यं ध्वनिः । क्कुलाराम - शब्देन तत्प्रबन्धो लक्ष्यते । श्रुतिः · वेदमारः । शुकमुखाः - ब्रह्मविद | हरिंरेव तत्त्वं - हेरि र भू । तत्त्वान्नराणा तत्त्वाशेिपणत्वान् । उचैः – सर्वस्मात्र परम । शाखाकोटिपु - कास्त्रमाध्यदिनाद्युनिपत्यु। महानागम: समूहः । अग ;ाः - वृक्षाश्च । सरलवकुल: - वृक्षविशेषाः । हरितंत्त्व श्यामत्वं च { तीर्थकृल्य – शाश्त्रीकृत्य । मधः -- विष्णुः, वसन्नश्च । सुग्भयः - सारवन्तः ! मयः - सिद्धान्तः ।। ** समयाः शपथाचारकालसिद्धान्-नग्मंविदः ' ।। सुमन पः -- विद्वांसः, पुष्पाणि च । ग्रविन्धाः - ग्रन्थाः, सन्नतयश्च ! श्रुतिसुखर्परैः पूर्वाचार्यैः । पुष्टाः - पपिता । षट्पदालापाः - शरणागतिमन्त्राः । सुदृशां - युधियाम्, स्त्रीणां च । प्रपञ्चं निह्नुवानं अन्धकारम् - इत्यन्वयः । अनेन काव्यार्थः पृच्यते । तमेव विवृणोतेि सरति – बैौद्वार्दिसमर्यैः । अद्वितीयं - असदृशाम्, विष्टिद्वितीयमिति वा । इति प्रस्तावना S0S DDDD D DDDDD DD DD DSS DDBS DDS DBDtBB S gyDS ५रोचनां, वीथ:, ग्रहसनं चेति । तत्र अभुिखे नाम :----