पृष्ठम्:यतिराजविजयम्.pdf/146

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

상 यतिराजविजयव्याख्या रत्नदीपिका प्रज्ञाशोधनाय * प्रहेलिकामाह - चित्रकूटेति । अर्थप्रकरणादिनिश्चित तदर्थमाह -- तस्य स्वररित् । अचः -- स्वरा इी, स्वरा अकारादयः ! ' चक्र रथाङ्गे सेनायाम् । " चटुलम्फुलिङ्गकल .ाचक्रमिति - सुदर्शनविशेषणम् । अन्यत्न चक्रमि ि- सेना । रिबै ढुंग्ङ्गेति विशेषणस्य सेनापरत्वमुच्यते । सवर्थ -- युद्ध। शुण्डाल: - गज । भावाः, रसाः - इत्यादयः ।। रस: · शृङ्गारादिः । यथाहुः Samskritabharatibot (सम्भाषणम्) १०:५२, १३ सितम्बर २०१६ (UTC) रहिसश्च शोकध्र क्रोधत्साही भयं तथा । जुगुप्सा - विस्मय शामाः स्थायि•.ावाः प्रकीतिाः ॥ विभावैरनुभवैश्ध सात्विकैर्य-चारि:ि: । आर्नीयमानः स्वादुत्वं स्थायिभावो रसः स्मृतः ॥ इति । रमो ~~ ब्रह्म च । रसो वै सः ' इति श्रुतेः । भा .ाः -- चिदचित्पदार्थाः । s R. ra दमौलिः - वेदान्तो नायकः । हरिरिव अहमपि रङ्गप्रियो भवामीत्याह— सुग्नरेति । नायमनिय,ि किं तु स एवायमिति प्रेक्षकाणां यथा निश्चयः स्यात्, तथा अनुकार्यरामाद्यवस्थां प्रत्यक्षयन्। भरतन् -- नाट्यशास्त्रम् । भाव - राग तालनामाद्याक्षराणा ग्रहणेन भरतम् ; भरतमुनिश्च । धर्मपुत्रादयो वा । स्थायिभावाः ~- स्थावरजङ्गमाः । तेष्वन्नयमितया अवताररूपेण वा विहरति । मधुरिपोरपि सर्वलोकविदितोऽहमेव रङ्गप्रियः - इत्याह -- अथवेति ।

  • आमुखम्य वीथ्य इव उद्धायकादीनि त्रयोदश *द्वान मन् ि1 | तत्र नालिका नामDDDSDD DDDDD S DDBS gTDDB S DDDS DYS DSuDDDD D DDD D DDD D DDD S अत एव अन्तला, बहिल । चेति द्विविधा प्रहेलिका । तदुन विदग्धमुखमण्डने - 'व्यक्तीकृत्य कमप्यर्थ स्वरूषार्थस्य गोपनात् ।

यत्र बाह्यन् रावथें कथयेते मा प्रहेलिका ॥' इति ।