पृष्ठम्:यतिराजविजयम्.pdf/145

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमोऽङ्कः 3. लक्षणं च सिद्धम् । रङ्गमङ्गलनिधिरिति 'रङ्गप्रसाधनं च कृतं भवति । एवं सर्वत्र अभिधा - लक्षण - गैणी - व्यञ्जनावृत्तिषु अन्यतमया वृत्या सर्चशब्दानां वेदान्तपरत्वं स्वयमेव उहनीयम् । भास्वानेपेति । एतेन आचार्येप्रवृत्ते: परप्रयोजनपरत्वमुच्यते । अद्वितीयः - असदृशः, देहवत् स्वाधीनतया देहः | आत्मविद्य! -- अध्यात्मविद्या, स्वविद्या च । भरतपृष्ग्व्या पुनण: - ब्रह्मविदः शुकादयः, नाट्टचेषूत्रप्रणेतारश्च । अात्मलाभः --Samskritabharatibot (सम्भाषणम्) १०:५१, १३ सितम्बर २०१६ (UTC) जीवपरमात्मलाभः, स्वार्थलाभश्च । می विद्धन्निति - - ब्रह्मवित्, भगिनीपतश्च ' भगिनीपतरावृती विद्वान " इत्यमरः । संक्षेपेण चतुर्विधा जीवराश्य उच्यन्ते --- सुrनरेति । वेदान्तकूटस्थः वेदान्नसम्प्रदायडूलगुरुः। यच्छिष्याः - वेदव्यासमट्टादयः । 0S DDDDDDL SDDDD DDDDD DDSDBDBtDDDDD DDD SDDuS DDDSDDS DDD DDDDBBSgDDDDDDDDD DBDD SDDD DDDDSDDBDDBDDDBS केवल गीतवाद्यविशेष प्रयोगों, गीतादेरेकैकश प्रयोगो वा ! एतञ्च -- ' सङ्गीतशैबुधैम्स नायके प्रेक्षके स्थित । प्रविश्य रङ्गभूमि त छिन्तः साम्प्रदा,िक : । ' इल्यादिना सङ्गीतरत्नाकर प्रपश्चितमू ! BDDDD guDuD DDDDB SDY SDDDDDDBiDS ELgDKDDB DDuDuuS क्ाव्यर्थः सूचनीयः । तथोक्तं दर्शरूपकं ·~~ रङ्गं प्रसाद्य मधुरैः श्लोकैः काव्यार्थसूचकै: { ऋतु के चिदुदाय भरतों वृतिमाश्रयेत् । इति नाटक श्क्षगविशेषः लक्षणग्रन्थेभ्योऽवगन्तव्यः |