पृष्ठम्:यतिराजविजयम्.pdf/144

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

R यतिराज विजयव्याख्या रत्नदीपिका सी:पलमिनि । अनेन निखिलवेदान्नवेद्यत्वें, सुरभि - मुकुमार - श्यामल - दिव्य मङ्गलविग्रहयोगश्च सूच्येते । अत्र चतुर्विशतिपदैः – चतुर्विंशतिप्राकृततत्त्वानि, षड्भर्वाक्यैः बद्धमुक्तन्त्यिाः «». *Mar Y. s •ია. परमात्र्याम - काल - सर्वैश्वराश्च वदान्तवद्याः सूच्यन्त ! अत्र समवाक्यत्वेन नान्द 0SDBD DBDD S S uDDDtD DDD DDDDS DuDDDD DDDS D DDDDD DuuDDDDSDDDBDDD DBiDS S DDS S DDDuDuDS नन्दी वृषः कोऽपि महेश्वरस्य, रङ्गेवमादौ किल खे जगाम } DBYDBDDD uDu BDD DB DDD D DDDD DDt SSS uSS नन्दीवृषो वृपास्य रङ्गोऽभून्मृष्यतः पुर ! DDBBDDDDS DD YDD DDtS DDD D DDDD DDDDmuuDDDD DDDD DDSS DDD gDDSuDDDtttDDS करनृत्तदिदृ4वः ग्रुरनरकिन्नरगन्धर्वादथः सर्व्र^ोदिशं गता: सम्भूे, समर्थ्येन्तुं - इे , अभिDDDS DD DBD DDD DDDDBDBDDDD DDDD DDD DDDB BDDS DggS ' सभ्यान् नन्दयतीन्युचै: सा नन्दीति निगद्यते ।" इति वचना 1 सभ्यावर्जनरूपा सपयें।ि एवंविधा नन्दी । नाटकादिरूपकाणां आदों विहित पर्य नन्दीति उच्यते । अर्थत: श६दतों वार्षि Hनाकाव्यर्थसूथनमू । यनाभिद्वदशभिरष्टादशभिरेव वा । द्वशिक्षा पर्दपि सा Plन्दी पूरिकीर्तिता ॥ इति प्रत!}रुद्रये । नाटकदी कर्तव्य: प्रत्यूहरि न्थी कर्मविशेपः : यन्नः:यस्तुन: धूर्वं रङ्ग६िघ्नोपशान्तये । कुशीलवाः प्रकुवेति पूर्वर नस्म कीर्तित: । इति वचनात् ! तेभ्यः प्रत्याहारादीनि द्वाँशतिरङ्गानि ! तन्मध्येऽवश्यं कर्तव्या नान्द ! तदुक्तं बादरायणेन - यद्यप्यङ्गानि भूयांसि पूर्वरङ्गस्य नाटकं { तथाप्यचक्ष्य कर्तव्य नन्द चन्द्री १शान्तये । ' इति ! चन्द्रनामाङ्कता प्रायो भङ्खलार्थपदोज्ज्द्रला | आर्शीर्नमस्क्रिय! वस्तुनिर्देशी वा प्र१ ल्यते || इति विशेषोऽत्र द्रष्टव्यः ।