पृष्ठम्:यतिराजविजयम्.pdf/143

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

it's श्रिय: के•ताय नम: श्रीमत्यै ग'दादेव् नाम श्रीमने रामानुजा ; नम: यतिराजविजयव्याख्या रत्नदीपिका । श्रीवेदान्तविलामग्य नाटकन्य यथामति । प्रणय वरदं व्याख्या क्रियते ग्त्रदीपिका । अन्तर्वेदान्तसाम्राज्यै बहिस्साहित्यसैर-मू। विदग्धः खलु वेदान्तविलासं भोक्तुमर्हति ॥ अत्र राधया सह सुतम्मन् कृष्णः, श्रीभूमिनीलादेर्वीरुत्म्वमायितवान । इदमुच्यते - ' पद्म त' । अत्र ' पझे ' ' नीले ' ' मंद्रे ' - इति च संबुद्धयः । राधापक्षे, पट्टी इति नयने रुष्यति, नीले इी कुन्तलविशेपणम् । महिनैः - पूजी । अनेन भाष्यान्तरात सूत्रविषयवाक्यानां ये,जनाभेद सूच्यते । कयातूि स्वदुहतुमॅहकारणे पृष्टा काचिदीक्षणिका दैवज्ञानें मेहकारण व्यञ्जनावृत्त्या धूर्तकृष्ण एवेत्याह -- कृ ' इनि । तद.िप्रायमविज्ञाय कृष्णवर्जे सँर्वे कृष्णसपै एव तन्मोहकारणम्, स तु नरेन्द्रैः - विषवैद्यैः । न साध्यः ! स rाव पूज्यनां मेहशान्तय इति मेनिरे । कृष्णम्तु ईक्षणिकावाक्यं म्वविपयमिनि मवा मिमकरोत् । अत्र नरेन्द्रः - कंसादिः मेह् म्वेद - पुलकादिरु यत्र समानः । एतदनुगुणं सर्वै यजनीयम् । अत्रापि शभुशिवादिकारणशब्दानां नारायणपरत्वं यूच्यते । दृशा श्रुणो तीति । चक्षुश्श्रयाः - शेपो लक्ष्यते | छन्दांसीति ! ‘* सुपर्णोऽसि गरुत्वा निति वेदोक्तश्छन्द्रेमयो गरुडो लक्ष्यते । लीला लीलंपकरणम् । कालक: - मलमिति । चन्द्रादियै । नित्यनिरशियम्वानन्दानु वजागरुकम्य भगवर्ने बाह्यविराममात्रमेव निद्रत्युच्यते । नित्यजागरूकस्य [ भगवनो बाह्मविराममात्रमेव निट्टेयुच्यते । नित्यजागरूकस्य | भगवर्ने न हि निद्रा सम्भवन । निग 3स्तीभायर्त A