पृष्ठम्:यतिराजविजयम्.pdf/140

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

e, यतिराजविजयम्’-नाटकम् ततः पञ्चभ्यो यत्पवनगगनाद्यात्मकमभूत्। तदेतसर्व ते भवति विलु लीलापरेिकरः । यति। --देव, भवन्तमन्तरेण वस्तुतत्त्वं भगवतो लीलाविलसितं च को वा जानाति? तन्त्र · विभुश्चैन्नैव स्थादणुपरिमेतॆोऽणुर्येदि भवान् कर्थ सर्वत्र स्यदृद्वि१ध इति चेन्नोचितमिदम् । स्वयं न स्याद्द्रूपद्वयमपि न चेत्यां मधुरिपो ! कथम्भूताकारं कथय निरणैषीदुपनिषत् ? सुनीतिः-( विहस्य ) सेनापतिरत्रापि सदृहतां दर्शयति । यति - (सुनीर्ति पश्यन्) भद्रे किमन्यट्रवीमि, पारे चिरन्तनवचस्तमसः परस्तात् मध्ये गुहं मनसि संयमेिनां च मृग्यम् | 'तत्वं परं धृतसकुडुमवारिश्वङ्ग गोपीकटाक्षदृढश्रृंङ्कलित विभाति । राजा -भतिविशेष: किं किं न करयति ? सुनीतिः-(सोल्लुण्ठम् ) कुसुमायुधकोटिकन्तिभाजा कुहनगोपकुमारविग्रहेण | मदनोपनिषद्रहस्त्यविद्यां व्यवृणोदेष विमुक्तये वधूनाम् । राजा • सत्यम् । किन्तु, अतिभूर्मि गतस्स्रोणामनुरागो हरी तु यः । स एव भक्तिरूपेण पच्यते मोक्षकारणमू । 1. तेज: परम -पा०