पृष्ठम्:यतिराजविजयम्.pdf/139

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठोऽङ्कः ९३ (मानन्दम) सकलगोपसुन्दरीविहारभुजङ्गे भुजङ्गराजपर्यङ्कशायिनि रङ्गराजे 'दीयतां दृष्टि: । यदिदानीम् । पाणिभ्यां प्रतिरुन्धर्ती दृतिजलेरेकों पुरोवर्तिनों पश्चात्कण्ठनममबाहुक्लयामन्यां पुनः प्रेयसीम् । आवृत्याननमीक्षणामृतसैराविस्मिनैराश्ट्रेयन् मृष्टामृष्टविशेषको 'विहरते मृग्यस्त्रयीभिर्युवा । राजा --(साञ्जलेिबन्धमू) जानीमस्तव सत्यमर्जुनकृते भीष्मप्रहारोद्यमात् गोत्रैणविहारधूर्त! विंदितें त्वठ्ठश्चर्य जनैः । दैत्येन स्फुटमीश्वरत्वमपि ते म्वार्मिस्तथाप्युत्तरा-- गर्भोज्जीवनभेषज्ञाय भवत: पादाय तस्मै नमः | किंञ्च, अकोकिलामाशु विधातुमुर्वभू अपाकशालानमरांश्व "नाथ! । शक्तेऽपि शान्ना नमसैव याते तस्यै नमस्सप्तमभूमिकायै | अपिच, परस्मादन्यस्मै यदपि यदपि स्वेन परतः परस्मै स्वस्मै तु स्वत इतरती व स्फुरति यत्र । तदेतत्सर्वामं स्तव भवति षड्गुण्यजलधेः विधेय चीधेये विविधविनियोगी चिन्नमपि । किश्च, तमो यत्प्रागासीतूिगुणमयमस्माच्च यदभूत् ततो यत्रैधाऽऽसीइहुविधमतो यत्समञ्जन ! 1. निश्रयत:H -पा० , विजयत -पा० 3. कर्तुम -पा०