पृष्ठम्:यतिराजविजयम्.pdf/138

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९२ यतिराजविजयम्---नाटकम् कृतललेितसुवेषः केलेिवै१॥लिकोऽयं मधुमयविषकलैपैः मन्दहासैर्वचोभिः । 'कुहकसचिवमाया गर्वमर्वस्वहारी रमयति हृदयं मे त्वद्यशः प्रावप्ररोह: {। तदस्में वत्सकुलप्रदीपाय दीयतां कब्धिदधिकार: । यति -- दत्त एबास्मै त्वदर्थविचारक्षमाय देवस्य कोशाधिकारः । सुमति:-(स्मितें कृत्वा ! “सदृशे खलु 'वसकुलवा सल्यं रामानुजस्य । राजा - (पुरोऽवलोक्य, सप्रणयबहुमानमश्रुलिं बद्ध) सन्ध्य कुडु रेणुभर्विरचये श्चन्द्रोदयं दशैश्यन्' कर्पूरै: करहेमशृङ्गसलिलै: कस्तूरिकामेदुरैः । गोपख्त्रीमुवचन्द्रबिम्बममले कुर्वन् कलक्कैोज्ज्वलं गोविन्दस्य कुतूहले दिशन्तु मे कोऽप्येष केलिक्रम: । सुमति:-(सप्रणय कौतुक पश्यन्ती ) सखि सुनीते, किं न पश्यसि ? तटिद्भासो वासःप्रतिफलितसर्वांगसुभगा वलद्वण्येी वल्गत्कुचभारनमन्मध्यलतिकः । पसिञ्चन्त्यन्योयं परिहृ-धरप्रेरि-जला: करैरुद्यच्छ्रेगैः कलरणितभूषा युवतयः । वृनीति:-(सकौतुकम) देवि, किमन्यतो विलोकयसि ? क म्तूरीतिलकभृतः कपोलरिङ्गताटङ्का स्तरलदृशेी निरुद्धमार्गाः । गोविन्दे कृनजलकुङ्कुमप्रहाराः मोदन्ते मुखरि-हेमशृङ्गतोया: { i. कृकसन्धिव -'r० 2 सहज: खळु वत्स {ले प्रेमानुरागी रामानुजम्य -पा० 3. वत्सकुलाछालन' -पा० 4. द्योतयन्-पा०