पृष्ठम्:यतिराजविजयम्.pdf/137

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठोऽङ्कः ९१ प्रतिभैत्तिर्वा भगवति विधीयेत मनुजैः प्रमुच्यन्तां सर्वे प्रबलभवकारागृहगता: ॥ e • ܓܖ * へ सदृहः--सम्यगैौदर्यसम्पदनुगुणमादिष्ट देवेन || (उर्व विलोक्य) गुणपञ्जरनिर्मुक्तश्शुक एव न केवलमू। गृणन् कृष्णेति सर्वोऽपि जन्तुर्विष्णुपदं गतः | { श्रवणमभिनीय ) परब्रह्मास्थानीम्फटिकमयसो५ानपदवी समारोहक्रीडाचटुलमणिमञ्जीरचरणाः ॥ स्तुवन्ति त्वमेते जय जय महाराज भवतः प्रसादादारूढाः परमदमित्यञ्जलिधराः । (नेपथ्ये दुन्दुभिध्वनिः : मर्वे सहर्षं श्रुण्वन्ति ) यति -किमेतत् । ( ततः प्रविश्य सुदर्शनः पुरोऽवलोक्य सानन्दम् ) अयमिदानीम्, त्रिवर्गमवधीरयं त्रिविधचेतनाचेतन प्रपञ्चमयकञ्चुकं भगवतिं स्वयं ज्योतिषि । निवेशितधियां सता निखेिलमङ्गलैकाम्पर्दै तमेव कथयन् गतेि यतिभिरीट्टितः क्रष्टुति !! (उपसृत्य ) देव, समयविजयसन्तुष्टैः श्रीमत्पराङ्कुशपरकालनाथयामुनश्रीवसाङ्कंदाशरथिप्रभृतिभिः परिवर्तिनविजयवन्तोत्सवो गोपीजनवल्लुभसमागच्छति । राजा -(सानन्दम , सुदीने हस्ते कृत्वा, सस्मिर्त रामानुजे पश्यन्) प्रथमपटह: खल्वसै प्रियरंगः सकलविजयमङ्गलप्रसङ्गम्य । य एष:,