पृष्ठम्:यतिराजविजयम्.pdf/136

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

૬ o यतिराजविजयमू-नाटकमू (पुनर्नेपथ्र्ये) षडङ्गोपेतवत्कटकपटुनिम्माणनिनदे वितण्डाकण्डूलपनिकथकजिह्वाकलकल: । अममोऽप्यासीत्तन्मकुटतटकुट्टकचरण क्वणत्वसेनानीमणिकटककेलीचुलकितः ॥ (प्रविश्य) सेनापतिः---देव ! दिग्विजयोत्सवः क्रियताम् । क्रोधोद्वत्तकुरुद्वह'द्वयगदास्पोटैककोटीभवत् तर्कातकिंभयदुतद्रवदहडुर्वीणदुर्वादुकः । प्राप्तोऽयं तव तन्त्रपालनिवहः क्षीरोदनीरोदर भ्राम्यन्मन्दरकन्द्ररध्वनिधुराधिक्कारढक्कारवः । राजा - (सपरितोषम) विजयप्रकारमावेदय । सेना -देव ! कृते 4त कर्तव्ये, किं करणनिरूणेन ? सुर्नीतिः-(पुरोऽवलोक्य | सर्वमेतदुन्नीय सर्वज्ञे'नामात्येन प्रागेव प्रवर्तितोऽय मुत्सवः । पश्य ! ५ृश्य ! श्रीमद्रत्नपरिष्कृतै: पुरमिदं सेन्द्रायुधं तोरणै: सौधरूढयुद्रुमा ईव कृतालङ्कारचारुध्वजाः । दृश्यन्ते भुवि देवता इव जना दीप्तश्रियो भूषणै: देवो रङ्गपतिश्च पैौरसदृशं दिव्योत्सवैः क्रीडति | राजा - (सानन्दम्) द्विजेभ्यो दीयन्त कनक्खुरश्रृङ्गाम्सुरभयः प्रवक्त्यैन्तां यागाः परमपुरुषार्थप्रणयिनः । l. स्फुटगदा ~!० ४. सर्वचेट्रेिऽमात्येन -पा०