पृष्ठम्:यतिराजविजयम्.pdf/135

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

শুষ্টীSঙ্ক: と" राजा - (विमृश्य मितं कृत्वा) संपारसागरपतिनसर्वात्मसमुज्जीवनचक्षुरस्य भवतो नान्यत्सट्टर्श पश्यामि ! (इति म्वयमपि तदेव पर्टो पठfा !) 驚 -(विहम्य, अन्योन्ये पाणिना पाणिमास्फालयन्यौ \Rig राजामात्ययो: परम्परानिशायी प्रणयबहुमानपेशल: माछाप । राजा -(सुमतिसुनीती पश्यन) मत्यमेव युक्योरहमुपदिशामि । मर्वज्ञे' न न वेद तन्थ करुणा राशेम्पे*{! कुतः संवैशः किमसौं न शक्ष्यत परित्रार्नु तथापि प्रभु । सर्वान रक्षति यन् कटाक्षकणकापेक्षी नरानुद्धरन् संसाराम्युनिधेः स एव हि गुरुः सर्वोत्तरं दैव-नम् | यति- देव ! भवत्पादसेवा कस्य व गौरवं नापादयति १ उभे Samskritabharatibot (सम्भाषणम्) { सप्रश्रयम् ) देव ! भवन्तमन्तरेण को वा तत्त्वनुदिशति ? यति - (स्पट्टीमभिनीय ) वातl: केऽपि वहन्त सन्त वहत्कुल्योपकुल्योज्ज्वलद् ग्रामरामकवरजानटघु: क्रीडानिरुढ़ादर: । श्रीरङ्गाध रङ्गसङ्घतभरुत्सामन्तसीमन्तनी कणकिल्पितींकल्पवृक्षलति कधूलीमधूली सुचः ॥ (नेपथ्ये) जय जय महाराज ! विजयस्व ! चा'वकिशैवशाक्यक्षपण कणभुक्मांग्ययोगाक्षपदा: भग्नस्त्वत्तन्त्रपालैः प्रतिदिशमगमन्नासिकाच्छेदस्विन्नाः | लूनश्रुत्यन्वयं तन्मुखमशुभमिति त्यक्ततद्दशैनेन प्रीत्यालोकेन दृष्टा वयमपि विलसच्छास्त्रशस्त्रा निवृत्ताः | { सर्वे श्रुत्वा हर्प नाटयन्ति) 1. #वज्ञाननिधेश्च तस्य -. 2. देवर -पा०