पृष्ठम्:यतिराजविजयम्.pdf/134

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

○ 。 यतिराजविजयमू-नाटकम् सुम - - ( स्मिनं कृत्वा ) षोडशसहस्रावरोध्रसीमन्तिर्नीजनरञ्जनचतुरोऽयं । धूर्तचूड़ा मणि: किमत्र परिमुह्यति ? सुनी (सानन्दम) क्रीडन्नेव हिँ केशव सर्वात्मनो रक्षति 4 Si यः प्रत्यश्चि सृजन् पराञ्चि च महाभूतानि रक्षन् ह्रन् क्रीडत्यद्भुतदिव्यमङ्गलगुणः श्रीमाननादिः पुमान् । * ་་ सर्वै कर्तुम्कर्तुमप्यपरथा कर्तुं समर्थोऽपि सन् व्याजे किश्वदपेक्ष्य रक्षति जगद्रिश्वव्यवस्थापक: !! (विचिन्त्य,) कर्मव्याजकृतविलात्मनिवहछेशावबोधस्फुरदू पश्चातापकृपाविमोचिनजगज्जन्मादलीलादरम् । भोगैकप्रवर्ण विधास्यति परं ब्रह्माऽपि दत्ताभयी भूतेभ्यो यन्निराज पृष इति मे चेतस्यभून्निश्चयः | किश्च, सत्याशेषजडाजडात्मकजगद्देही ' बहुस्या " मिति स्वेच्छांतों बहुधा भवनपि न तद्दोर्पण लेिष्येत सः । तत्तच्छब्दधि’|मयं तदपृथक्सद्ध त्रैव विश्रान्तिभू: देहात्माद्रिनयेन येन सुपथ मेंदैक्यवाचेोगत! : यति -- (सपरितोषम) 'सर्वेश्वरमङ्कल्पमयस्य ते किमन्यत्कथथामि । देहाक्षादिविलक्षणोऽणुरजडेो नित्योऽहमर्थोऽमल ज्ञानानन्दमयोऽप्यतन्मय इव भ्राम्यत्यविद्याऽऽवृतः । पश्वक्रेशविपाकपदकशिखालीढस्य तस्यात्मनो निर्वाणाय निसर्गसौहृदनिधे ! नान्य गतिस्त्वां विना । } । सृष्कलंस इंग्मयम्४ -धं०