पृष्ठम्:यतिराजविजयम्.pdf/141

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठोऽङ्क : सुनीतिः-( सुमतिं प्रति सपरितोषम् ) साम्राज्यसम्पदसि सर्वसुखानृभूतिः भक्तिः प्र तिरपि ते परिणामभेदः । मुक्ति: परानुभवभूमि' रस स्वमेवे पुष्णासि देवि ! भुवनानि विलासभेदैः | राजा - (सस्नेहबहुमानम ) कुदर्शनानीतरदर्शनानि यतिन्द्र ! कुर्घन्निजदर्शनेन । सम्यक् श्रुतिन्यायकलापदर्शी* सुदर्शनोऽसि प्रियदर्शनम्त्वम् । { प्रविवेशय दिव्यपुरुष: } दिव्यपुरुषः -देव, भ्रमन्नस्ते भगवान् वासुदेवः । किं ते भूयः प्रियमुपहरतु ? राजा -( सपरितोषबहुमानम ) मायावी सचिवो निरासि महितो मानार्थसत्वैरहं सम्राडस्मि समृद्रसम्पदयथावादी न वेदे कचित् । भग्नानि प्रतिदशैनानि च ततः प्रशमे च रामानुजे मन्त्रत्वे मम नास्ति किञ्चिदधुना सम्प्रार्थनीयं मया | तथापि, इदमम्तु भरतवचनम् । काले वर्षतु वासवः क्षितिभुजो रक्षन्तु सम्यङ्भर्हीं सवै सन्तु निरामयाश्च कृतिनः सत्त्वेोत्तरा: प्राणिनः | पुण्यालोकमिमं पुनातु भगवद्भक्तिश्चिरस्थायिनी मालाविद्यतिशेखरस्य विहरत्वज्ञा नृष्णाग् र्धसु ॥ (इति हर्षे नाट ५न्तो निष्क्रान्तास्सर्वे ) ! परानुभवहेलु -पा० 2. श्रुतिन्यायसुदर्शनेन-पा० *१. मेनाश्रितत्त्वै ः - ०