पृष्ठम्:यतिराजविजयम्.pdf/131

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठोऽङ्कः " . منابع यत्सर्गप्रति'सश्चरादि सकलं तत्त्वेन गृह्णाति यत् तच्चक्षुर्मतिरेव काचगुलिकाभेदः परं प्राकृतम् । राजा---सुनीर्तिं किंना कः पुनरेवं विवेचयति ! (सुमतिं पश्यन्) चारुहासिन्नेि, सत्यमेव ते कथयामि ! सर्वज्ञेोऽहमपि त्वयैव क्षियै राजा त्वदीयैरहं प्रस्यातोऽस्मि भवत्प्रसादकलय मानाधिकोऽसाविति । विद्यारूपिणि विश्वविस्मयनिधे! मुतश्च दानास्म्यह मन्ये मानिनि, किं ब्रवीमि सुमते ! मजीविते च त्वयि । सुनी -(स्मृतिमभिनीय) देवि, भर्नुवल्लभे, सम्प्रति हि सत्यक्चनास्मि । सुम -- (स्सितं कृत्वा ) देव, राजमहिी राज्ञी किं न भवति ? . कालस्तद्विवशानि सप्तभुवनान्येषु स्थिताः प्राणिनः तत्कर्माणि च तत्फले गुणमयी माया जमदूपिणी । 'मायासीग्न्यजर्ड पद तदेिह च ज्योति:परं श्यामले झेतद्वोगसपीतयश्ध कवयः सर्व ममासीत्वया ॥ राजा प्रेयसि! ममापि सर्वमिदं त्वमेव ।। ।। इति तां कपोलयोरुपाघातुमिच्छति) देवी - (यतिरार्ज विलोक्य, सस्मितम , वदनमपनयन्ती) कान्त! विरक्त सन्निधौ। किं मामेवं श्रीलयसि ? राजा -(सखेदम ) असत्केलेिरहस्य'बन्धुरमलमानदसंविन्मयीम्। मुक्तैकवलिशोभिनीमनुभवन्मुक्ति रहस्वासखीन्। 1. प्रतिसर्गकदिसकलम् -पा० : मायसीम्न्यजसम्पदन्तरहित ज्योति: -पा० 3. केळरसस्य बन्धुः -पा०