पृष्ठम्:यतिराजविजयम्.pdf/130

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

く? यतिराजविजयम्-नाटकमू मम दृशमथवा ममामसक्ताम् किमपि न जीवितुमुत्सहाम्यपश्यन् । यति -(सहर्षम ) सम्प्रति समाश्वस्तोऽस्मि सुम -(स्मिते करोति ) सुनी -(सस्मितम) देव, किमल' पारितोषिकम् , हैव देवीं दर्शयामि । राजा —किमन्यत्; त्वसिखीमेत सर्वविषयस्वामिनी कृत्वा, तच्छेषो भवामि | सुनी - सस्मितं दृशैव दर्शयति ।' राजा -(पाश्वेमवलोक्य, सानन्दम) किं चामरमाहिणीपु अन्यतमा मजीवित कला तिष्ठति ! यति -तदुन्नीयते खलु सख्याश्चामरग्रहणेन ! राजा -(हस्ते' गृहीत्वा, सु+तिमासनमध्ये निवेश्यन् वदनमुन्नमय्य) कथय कलालापिनि ! गच्छन्त्या सह मां विहाय सकले किं देवि ! नीते त्वया किं वा नष्टमिदं न वेद्मि भुवने किचिन दृष्ट मया । दृश्यन्ते विषया यथापुरममी त्वयागतायां जगत् संजाते नु सहागर्त नु यदि वा किं चक्षुणसीन्मम? । यति --देवि, किमत्र विचारेण ? सुमतिरेव हि तत्त्वदर्शिनस्ते चक्षु' ! सुनी -विस्फारितमपि कियत्पश्यति प्राकृतं चक्षुः ? यत् पञ्चोपनिषन्मयं पदमिह प्रत्यश्चि यानि स्वयं । ज्योतीषि त्रिविधानि यानि च तमोभाञ्जि प्रतीपानि च । 1. किमस्ति -पा० 2. हस्तेन -पा०