पृष्ठम्:यतिराजविजयम्.pdf/132

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

くs यतिराजविजयमू-नाटकम् रागी " वेति च रागवृत्तिमुभयो रामानुञोऽप्यावयोः निदक्षिaयमेिद मुखें मम कराझेतु न युक्त त्वया । सुनी -देव! सहजलजाशालिन्यः खल्ल विलासिन्यः ! (विमृश्य) भगक्न्, यतिराज ! भुक्तिमुक्तिसैौभाग्यनिकषोपलेो भवानेव तयोर्वैषम्यं विवृणोतु । यति -( विहस्य) आनन्दबत्यैव तुलया विधृतमेतति , तथाहि - परब्रह्मास्वादप्रसुमरमहानन्दलहरी विहारी मुक्तोऽयं विमलरससंविन्मयवपुः । पर्द तन्माहेन्द्र पशुपतिविभूतिं च महतीं प्रभुत्वं वैधाले प्रसूतिपरिमेये कलयति । राजा ---अस्मदमात्यवचनं सुनीतिहृदयं किमनुरञ्जयति ? सुनी देव, कथमन्यथाऽहं सुनीतिः स्याम् ? यति ---तत्त्वतो निरूपणे प्रसृतिरपि दुःखमेव | पीडयमाना हि रक्ष्यन्ते ब्रह्मरुदेन्द्रसम्पद: । हरिणा भक्तवश्येन हन्त ! किं कुर्महे परे: ? । किञ्च, भूतैस्तन्मयदेहमेव पुरुषः 'पुष्यन्नहं भोगवान् इत्युन्मजति दुःखसिन्धुकुहरे मजयपि स्वात्मनि । (विभिन्तयन्, विहस्य) शुद्धज्ञानसुखात्मकोऽप्यनुभवंस्तुष्यत्यमं मूढधीः मांसासृक्कालमृत्त्रपूयभरितां भस्लीं वरस्त्रीति च । 1. घाञ्छत रागकृतिमू-पi० 2. विमलसुखसंविन्मय -पा० 3. पुष्मन -पा०