पृष्ठम्:यतिराजविजयम्.pdf/125

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठोऽङ्कः’ \sõ, यति -(सपरितोषम्) सर्वोमेर्द महाराजप्रसाद एव ; शुभनिमेितपक्षिसंचारवचन मेवेर्द 'परिणमयति।। (सबहुमानै) राजन्! इदमासनमध्यास्यताम्। राज-(उपविशानि) सुनी -आर्य! भवताऽपि यथासनमुपविश्यताम् ।। (इति चामरहस्ता राजपार्श्व तिष्ठति) राजा-(पाश्वतोऽवलोक्य, स्मिर्त कृत्वा) सुनीतिरेव राज्ञां महाराजशब्द स्थापयति । यति •-सम्यगुक्तं देवेन । काले वर्षति वासवः, कलिकथा न कोऽपिं, वर्णाश्रमाः वेलां देव न लङ्घयन्ति, न मिथो वैरं कञ्चित्प्राणिषु' । सूते सर्वफलं मही, सुकृतिनस्सर्वेऽपि संविन्मये न्यस्यन्त्यात्मभरं मुरद्विषि, महानीतिज्ञराज्ञेि त्वयि | राजा -स्वयि मन्त्रिणि किं न सम्पद्यते ललेितस्य । सुनी - सूनुनमुक्त देवेन । स्वस्वार्थक्षतिरिह न कचिच्छतीनां प्रत्यक्षप्रभृतिरपि।' प्रमाणवगैः । स्वर्थेषु प्रभवति निस्सपल्लचारी राजंस्ते वहति धुरं यतीश्वरेऽस्मिन् । (प्रविश्य कब्चुकी) कञ्चु-देव, पञ्चमं वेदं पुरस्कृत्य वेदविचारो द्वारेि तिष्ठति । राजा---(अश्रवणं नाटयति ) } . वचन यदेवभू -पा० 2. सिंहासनम् -पा० 3. प्राणिनामू-पा० 4. इह -पा०