पृष्ठम्:यतिराजविजयम्.pdf/12

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुप्रतिभावान् सुनिपुणः चतुरपण्डितकविमण्डलशिखामणिश्च श्रीमान् कृष्णमिश्रयतिः प्रबोधचन्द्रोदये । अत्र पर्डका विद्यन्ते । संकल्पसृप्येदियः - नस्य वैशिष्टर्यं च ततः, कविकथककण्ठीखैः विश्वामित्रगोत्रभूषणैः उच्छेकप्रतिभाप्रभावविनिर्जितसकलकथकमत्तेनै: श्रीमद्भिः वेदान्ताचार्यैः, एतन्नाटकच्छाययैव स्वसिद्धान्तं व्यवस्थापयितु अन्वग्राहि, अतिप्रैौढसन्दर्भ लोकोत्तरगुणोत्तरं संकल्पसूर्योदय नाम महानाटक दशकपरिकर्मत सकलसहृदयहृदयपुण्डरीकसमुन्मेषसम्पत्सखम् । अत्रेदमैतिह्यमाविरति – ' कदाचन कृष्णमिश्रनमा गैंडो महाविद्वान् राढाप्रदेशच्छीरङ्गनगरमाानो गुरूत्तमैर्वेक्दमानो वादे च पराजित, “ मदीयः प्रबोधचन्द्रोदयो विलोक्यता " मिति जगद । 'तहिं, संकल्पसूर्योदयोऽपि वो भवद्भिरवलोक्यताम्" इति गुरुभिरपि प्रत्युक्तस्तथेति प्रतिपाद्य निजमुदवसितं प्रति प्रययौ । प्रभाते च सोऽपि रङ्गनाथास्थानमागतः, चन्द्रोदयं प्रदर्शयन्, संकल्पसूर्योदयाविर्भावविजृम्भणेन विस्मितः, तमाङ्गूलाग्रमवलोक्य, सर्वात्मना खण्डितप्रायमात्मनो नाटकमभिपद्य गुरूत्तमान् सुबहुशः प्राशंसन् - इनि । श्रीमतः कृष्णमिश्रयतेः मायावादितया तन्नाटकानामश्रवणमात्रेण तत्प्रतिपाद्यसरण स्वयमधिगय, आत्मनी मतानुसारण तत्खण्डनरूपं सूर्योदयनामकं नाटक श्रीमन्ती देशिकोत्त । एकत्यामेव रात्राक्नुजगृहुरिति नेदं किंमध्यश्र्य यमिनीयामेनैकेनैव पादुकास्तुतिसहस्रप्रेणेतॄणां तेषां उञ्छेोकमहिमानमधितस्थुषां विदुषाम् ' इति च । सूर्योदयनामकं नाटकं रचयामासुस्तत्त्रभवन्तो वेदान्ताचार्या इति अभ्युगमेऽपि, न कोऽपि दोषः । सर्वथा च संकल्पसूर्योदय प्रबोधचन्द्रोदयमशेिते नितरां सर्वोऽपीति निस्संशयोऽयं विषयः ।