पृष्ठम्:यतिराजविजयम्.pdf/118

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

9 R यतिराजविजयमू-नाटकम् यद्वा, निर्विशेषामिमानी नित्यत्वादिधर्मे कथं ब्रूयात् ? (पुनर्नेपथ्ये) यद्वैभाषिकभाषित यदपि वा सैलान्तिकैसूत्रित योगाचारविचारणा च सरणिः सिद्धान्तसैौधस्य नः । तद्ज्ञानं च मृषैव विश्ववदिति व्यक्तं ब्रुवन्निर्भयो मत्पार्श्वे भव नान्यथा तव गति 'र्विश्वापलापार्थिनः ॥ सुत श्रुत्वा सक्रोधम) किं युवां योगाचारमाध्यमिकी ? रक्षतमात्मान द्वयोरयमेको रामशरः । स्ववाग्विरोधस्सत्या चेत् सर्वे शून्यं मृषेति वाक् ! सर्व जीक्त्यिसत्या चेत् मृषासर्पेऽस्ति किं विषम् | सुनी - (साकूतं मायावादमुखमवलोक्य) वृश्धिकघातेन विषधरोऽपि हत: । माया-(सलजमवाङ्मुखस्तिष्ठति) परा - (सरोषम) कि युवां बौद्धस्य सुहृदो । (इति दण्ड गृहति) उभौ -(सभयं निष्क्रान्तौ ) सुम –– अद्याहमाश्वस्ताऽस्सि, थदाभ्यां सह महाराक्षसीं मिथ्यादृष्टिरपयातिं । सुप्त -अत्र लब्धासिके सति रामानुजे, मायाविष्लासिनी कथमानसिका न स्यातू? सुनी - न हि रजनीविरामे तिमिरावलिस्तिष्ठति । राजा --नटेऽपि सर्षे सर्पभयमनुवर्तत एव । यति- ( यामुर्न पश्यन् ) अ|ार्य ! किञ्चिद्विशेषस्तिष्ठत्येव । ( ततः प्रविशति यादवी दण्ड'कमण्डलुधारी पुस्तकवाचकशिष्यश्व) . . . m . 1. दृष्टापलापार्थिनः -ा० 2, 3ધોમુલ: -વી. 3, कमण्डलुवाह: पुस्तक •i०