पृष्ठम्:यतिराजविजयम्.pdf/117

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमोऽङ्कः و% यति - शिखो५वीतच्छेदी' हि दण्डो दुष्टद्विजन्मनाम्।

  • स तु प्रागेव दैवेन द्वयोर्विश्वमुषीरभूत् ॥ पश्चादपि एवंविधान् यतीम् इन्द्रस्सालावृकेभ्यः प्रयच्छति । शङ् --भगवन् पराङ्कुश! महाद्वैतपक्षपार्तिन् विष्णुभक्तोऽसि; सोऽहं भावनातिशयेन

जीवन्मुक्तो मुकुन्द एव ; मयि न पार्प कर्तुमर्हसि । सदू -(विहस्य) सोऽहंभावनया सुरासुरशिर:कोटीरकोठीलप द्रत्नालेकविलोकनीयचरणद्वन्द्वे मुकुन्दो भवान्। ঈনাহীি, सुनी - किमात्मनैव ददृशे, सदू - तद्दृहि सत्यं स्वराद् किं मुङ्ग्रेकिमु दुःख्यति (विहस्य) स्फुटमहो कोऽप्येष केलिक्रमः ॥ परा -(सरोषम) स्वस्वामितादात्म्यभावनापातकिन्! किं औण्डूकवृतान्त न থুগ্ৰীলি ? वासुदेवोऽहमेवेति पैौण्डूषत् त्वमपि ब्रुवन् । सुदर्शनेन दुर्दशः क्रियसे जितकाशिना ॥ (नेपथ्ये) मयि तिष्ठति को वा विज्ञानवादिनमधिक्षिपति ? चिन्मात्रमावयोस्तत्त्वं मिथ्यैवऽऽविद्यकं जगत् । ततु मित्रस्य मे नित्यं चिन्मात्रे क्षणिकं मम ॥ 1. शिखोपवीतल्यागो हेि-पा० 2. कृतः प्रांगेव-पा०