पृष्ठम्:यतिराजविजयम्.pdf/115

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमोऽङ्कः ६९ तन्त्रपाल:-(निरूप्य) भक्दभिमते जानामि । माधवसमये किं जातिच्छलवलेपः परिस्फुरति ? निपुणमतिनिरूपणीयमेतत्तिष्ठतु । इदमित्थमिति ज्ञेयं निर्विशेषमिति ब्रुक्न् । माता वन्ध्या ममेलयत्र हन्त लज्जेत र्कि भवान् । (नेपथ्ये) रे रे! कः पुनरेवमस्मसुहृदमास्कन्दति, सानुबन्धमेव वेदमैौळेि बन्दीग्रहं ग्रहीतुंगागतोऽस्मि | शङ्क -(श्रुत्वा, सहर्ष निष्क्रम्य, पुनः प्रविशति) माया-किमेतत् ? शङ्क —मिथ्यादृष्टिप्रोत्साहितो योगाचारः अस्मप्रियचिकीर्षया राजद्वारं निरुणाद्ध । सुम -(भयाकुला भर्तारमालिङ्गति । रााजा--(सधर्यम) अयि प्रिये! किमाकुलासि ? विस्मतु तव भीतिवेंपमानाऽसि किं स्वं ? विमतवनदवामिः वेदमौळिः किलहम् । सुमतिरसि, सुनीतिः स्वत्सखी, तत्समेता विहर, सति यतीन्द्रे विद्यते किं भर्थ ते ? । (प्रविश्य प्रतीहारी) प्रती -(साब्जलेबन्धम्) देव ! परकालपराहुशादयः साभिसरा द्वारि तिष्ठन्ति . यति -पराङ्कुशः प्रविशतु परकालादिभिः ; परे निरस्यन्ताम् । प्रती -यदाज्ञापयन्ति गुरवः । (इति निष्क्रान्ता) { ततः प्रविशति पराङ्कुशः । सर्वे यथोचितमुपविशन्ति ।) यति -(सहर्षमू) शठकोपमुनिस्स एष साक्षात् पुरुषं पश्यति पुण्डरीकनेत्रम् । अनपेक्षितवर्णमेदमस्मात् अवतेरुस्स्वयमागमन्तसाराः ।