पृष्ठम्:यतिराजविजयम्.pdf/112

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६६ यतिराजविजयमू-नाटकमू यति -(ससंरंभम्) 'वृथा वाचाटौंडूकाद्वैतन्! किं मां सुदर्शनें न जानसीति संनह्यति ? सदू-भगवनलमतिसंरमेण । 'महोरगे निपतन गरुड; किं मण्डूके निपतति ? (ससंरंभम) परिवृत्य,

  • यद्येको भुवि सर्वधुर्वहमतिर्वैतंडिकस्त्वद्भिरां

गर्व 'खंडयितु यतीश्वरचमूनासीरधूलीलवः । सन्नद्धोऽहमवस्थितोऽस्मि शतशस्तकाऽसिधाराहति क्रीडाखण्डितचण्ड'हैतुककथाकण्डूलजिह्वालतः ॥ १३ ॥ शङ्क -साधु, वटो ! साधु । लघुरपि विस्पुलिङ्ग इव दीप्तोऽसि । त्वया सह त्वदाचार्यै मदुक्तिः खण्डयिष्यति । कञ्चुके पातितः खड्गः न स्पृशेत् किं कलेबरम् । तथापि, मतङ्गजमेव लक्षीकुर्वन् मृगपतिः 'महिषे किं निपसति ? (समन्तादवल क्य,) मदुक्तिबाणनिर्मिन्ने दृछु। रामानुर्ज नराः । द्विनेत्रमपि मां प्राहुः त्रिनेत्रे भुवि शङ्करम् | सदू -(साट्टहासम) संरम्भाकुलितेन भवता विपरीतमभिधीयते। 'स्वीक्तिसुस्थिरबाणोऽपि त्रिणेत्त्रो युधि शङ्करः । रामानुजेन बलेिना जितो दृष्टी हि नान्यथा । 1. वृथाविकत्थनपौंड्रकाद्वै िन-पा० SDDDDD DDSg DuSug DDJLSSSDSSS 3 - 1 -પ 4 લઇવિતા-વાં b. चण्डवादुककथा-पा० 6. লালৰি-নাe 7. सपक्षेणैव बाणेन शायितो युधि शङ्कर. -पा०