पृष्ठम्:यतिराजविजयम्.pdf/111

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमोऽङ्कः ጻ'ኳ सुतर्कः---सर्वे मिथ्येति वदतः, प्रथमं स्ववचनमेव मिथ्या स्यादिति, परपक्षोऽक्षं एव विजयीभवति । सुनी -त्रीहकोशः स्वामानमदग्ध्वा किं गृहँ दहत ? माया -( विहस्य ) सर्वे खण्डयतः स्ववचनं खण्डनीयमिति तत् परेण खण्डन युक्तिभिरेव खण्ङयमान सुतरामभिमतमेव । सुनी -तहिं, विजयफले वादे, पराजयोऽपि फले भक्येव । 'सदृहः--(साट्टहासम) युद्धधती वीरस्य स्क्हस्तादाच्छिद्य शस्त्र तेनैव परेण स्वशिर श्छेदः किमभिमतो भवति? शंक -(विहस्य) न किंचिदेतातू । राजा---(देवीं पश्यन्) तन्त्रपालः सेनापतिः सम्यगुत्तरं दिशति । देवी - आज्ञाभंगो नरेन्द्राणां 'विदुषामुक्तिदूषणम् । पृथकूशय्या च नारीणाम् अशस्त्रवध उच्यते ॥ ११ ।। माया--(ससंरंभम्) भो भो 'महावावदूकाभिमानिन् ! मयि पुरःस्थिते किं कुतर्क विष्फुलिंगान् विकिसि ? पादाघातकिरीट'घर्षणमहामुष्टिमहारव्यथा मुद्यन्यायमुखच्युतेन रुधिरोद्भारेण शाम्यन्नपि । क्रोधाग्मिर्मम 'दुर्मदस्तव यशः सपौषि पीत्वा जग युक्सर्पन्ति यतीन्द्रनिर्भरकथादर्पोऽयमुत्सर्पति ॥ १२ ।। शंक -( विद्दस्य) अस्तु नाम, अद्वैतवादिर्न प्रति न किंचिदेतत् । 'सदू - रामेण रावण इव रामानुजेन जीवन्मुक्तोऽसि । 1. ਲੁ:- - - - 2. अवज्ञा विदुषी तथा -पा० 8. महावादुकमेिमोनिन -पा० 4. किरीटकर्षण -पा० 5. झिंग्य: -पा० 6. सुतर्कः .است 9