पृष्ठम्:यतिराजविजयम्.pdf/110

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

& 9 यतिराजविजयमू-नाटकमू माया-(सरोपधैर्थम महामन्द ! मदीर्य पदमधिष्ठाय महाराजस्य मृदुहृदर्य मोहयन, संशप्तके मयि सन्त्रद्धे स्थितेऽपि मतिनीतिकौशलं किं न दर्शयमि ? परम्परमहानर्कखड्गसंघट्टजूभितै: । स्फुलिंगैरस्तु ग्वद्येनैर्विद्योतितमिदम् नभः || ८ | सदृ --( सरोषम् ) कामं संशप्तको भव । रामानुजशिष्यः किमहमपार्थोऽस्मि ? यामुनः -- किं न्यायतर्कनिपुणै: कृ+वादकेळिः अन्यान् प्रतीपयति हन्त ! यतीन्द्र एपः ! कण्ठरवः पततेि किं करियूधयोधी संघेऽपि सम्मुखनिपातिनि सैरिभाणाम् | ° | शङ्क -(सरोषसंरम्भप्प) भी ! किमुक्तवानसि ? किसतोऽपि क श्रदस्ति विपश्चित् तर्कनातिनिपुणः ? अश्रुयन्त न किं त्वया मम मुहु पुङ्खनुपुङ्गोत्पत तर्कातर्किविहारभैरवरवा'श्चण्डी वितण्डाहवा: | यसंरम्भनिरीक्षणक्षणगलसंरब्धकर्णार्जुन स्पर्धादुर्धरयुद्धदुर्मदभुजप्रेक्षादरो नारदः || १० ॥ यति - (यामुनमुखें पश्यन , स्मिर्न करोति) यामु -सर्वः स्वात्मार्ने श्लाघत एव । यति - भगवन्! मैवें शंकरमवधारय । स्वाश्मनिरपेक्षमेव समयान्तरकलहेषु अयमभिपततिं | 'सदू-(विहस्य ; तर्हि स्वव्याघातें न जानात्येव । रामा - तथा सति स्वात्मार्ने अरक्षन परघाती वीर इव नश्यति । ]. भैरवरवोचण्डा-पा० 2 सुतर्कः -पा० 8, वीरोऽपि -पा०