पृष्ठम्:यतिराजविजयम्.pdf/109

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमोऽङ्कः ६३ झंक -(सामर्ष तियैग्विलोकयन) कर्थ न पश्यामि ? अस्ति खलु मे शकरस्येव दुष्टनिरीक्षणे तेजोमयं तार्नीयीकं चक्षुः ? सदू - (विहस्य) तदपि ते चैद्यम्येव रामानुजें प्राप्य विरंस्यति । शैक - तमेव वेदितुमिच्छन्नपि न तै पश्यामि । माया -वत्स! गृहीनदीपोऽपि गर्त किं न पश्यसि ? अहमेव विवेचयामि । दुरुहोऽयम् , अस्माभिर्वेदमैौळिसकाशान्निरस्त इदानीं सद्वृहो भवति । सुमतिसखी सुनीतिरेय, या दुर्नीतरेिनि दुहित्रा में निराकृता । अयमेव स यामुनः, योऽयं मित्त्ररूपी शत्रुः, अन्धकूपे जीवन्तं महाराजं गजमिव 'पतितवान् । वत्स ! परिशेषादयमेव स इनि निश्रीयनामू । टंक - (निर्वण्र्य, स्वगतम) अतिमानुषॆोऽयमस्य प्रथयत्याकार एव महिमानम् । सलिलमिव मेरुसिन्धोर्निर्मलमन्तर्गतं महारत्लम् ॥ ६ ॥ तदिदम् अत्यद्भुतम् ज्योतिः परैरनभिभवनीयमेव । (प्रकाशः) ( सरोषम् चक्षुषी परिवृत्य) अहो ! अतिचिरप्रार्थितो महानागो गरुडस्य चक्षुर्गोचरीभवति । मदू --*एवमेव माया -{ सरोषमेन पश्यति } शङ्करः – अयमिदानीम्, कल्पान्तकन्दळितेसागरवीचिमालासंग्भडम्बरविडम्बिभिस्मदीयैः । संक्षोभितम्सपदि यस्यति युक्तिजालैः 'श्वेतॄलधृतनवतूलगनामवस्थाम् || ७|| 1. शिशुलिस्येव-प०ि 2. पातयति -पi० 8. सुतर्क: -पा० 4. वी लवेगहतीतूलगतामू - पा०