पृष्ठम्:यतिराजविजयम्.pdf/103

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थोऽङ्कः وكاها तदेवं स्वभावसुभगे ! तवांगे भूषणानि निवेशयन् मैौन्द्रयातिशयं प्रकाशयामि। (इति परिजनोपनीतात्समुद्रकाद् भूषणान्यादाय' देवी पश्यन्) अथवा, विसदृशमेव कर्तुमुद्यतोऽस्सि । यदिदानीम् , काझीकटकमङ्घीरकुण्डलादिविभूषणः । भवती किं प्रकाश्येत ! भवत्यैव प्रकाशिनैः ॥ २७ ।। तथाऽपि, मंगलाचारः कर्तव्यः । (इति यथास्थानमाभरणान्यर्पयन, विमृश्य) कर्णोत्संगविसर्पिणी नयनयोः कान्तिर्वतंसोत्पलम् लावण्यैकमनोहरोऽयमधरो लक्षामुपेक्षेत किम् ? ।। हारोऽपि स्मितचन्द्रिकैव कुचयोरंगप्रभाकञ्चुली तन्व्याः केवलमंगभारमधुना मन्ये परं भूषणम् ॥ ५८ ॥ ( सप्रणयकौतुकं निर्वण्यै, ) अयि, करभोरु ! हाराणि स्तनमण्डले किमधरे लक्षाणि किं ग0टुयी: किं क्रीडामणिमण्डलानि दयिते किं वा भवेयं तव । vs. s. a. S KT r. माहेन्द्रं पदमप्यलेधि महितैः यत्र स्थितैर्भूषणैः मन्ये नेटशभाग्यसंपदथवा मामेव' मा सीदत ॥ २० । सुम - कान्त ! किमेवमाकुलयसि ? *तैव खलु नारीणां प्रथममाभरणम् / राजा-(सस्मितम, वर्णतृलेिकामादाय वामकरांगुळिपल्लवाभ्यां वदनमुन्नमय्य तिलकभार चयन्) अयि प्रिये ! चन्द्रमुख ! धातुद्रवैर्विलिखितें तव फालमध्ये पम मया सुरभिकसरपत्रजालम् । चन्द्र सरोजमवलोकितुमादर धन् आलोकयस्व मुकुरे मुखमण्डलें ते ॥ ३० ॥ 1. उदृत्य-पा., 2. मां नैवमासीदति -पi० 8