पृष्ठम्:यतिराजविजयम्.pdf/102

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यािराजविजयमृ-नाटकमृ دا तदत्र सरस्तंरे चन्द्रकन्तमणिमण्टपम्य चन्द्रशालायां क्षणमुपविशावः । ( इति तया स्रॆहाधिग्ोह्णे नाटयन् , उपविशय ) नितम्बनि ! त्वयाऽप्युपविश्यताभ | टु पनिच्छन्नी किल त बलदुपवेश 'ति । सुम -पुसि बल त्कारिणि, अंबल किं करिष्थत राजा { }+म्मितम ) बलF#य हरन्ती मां विलास्मितपेशलैं । अबलाऽसि कर्थ देवि ! कटाक्षेरध केवलभ । २ ३ ।। सुम -- (स प्रणयकोप पश्यति ) राजा - (निर्वण्थे) सृमते ! न भवत्येव श्रुतिमागनु+ारिणी | तरले तव नेव च मम चिviqहtiरणी । 5४ ! सम - (म्भिने कृत्वा ) सतते भामेवे बहुविधवि५लंभवचनभङ्गीभेदेन मोहयन , न कदाचिदपि विश्रFसेि ! s' -- छायामवातपश्रान्त: तृषर्ता जlह्नवीमिव ! नीवी(/मिव दरिदम्९वां कृच्छलठवां नहामि तिम् । ९५ ॥ सुम –- ( fधह्म्य) यतिराजे मन्त्रणि देवस्य किं न सिद्धयति । राजाः - - ( निर्वण्यै } किं दीपभभया कि क्षिसुलभैरलiशुभ: केवले तत्त्वं तिष्ठतु तेऽपि देवि ! भवदाय-1थ्र +ेश! यत: । t!त्रं ते'कृनमन्यथा यदि भवेदन्यैरलं तद्गुणैः कान्तिस्ते स्वqर प्रकाशनकरो कान्ते केर्थ म्यादियभू : २६ । مه آن می : ,{