पृष्ठम्:यतिराजविजयम्.pdf/104

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यतिराजविजयमू-नाटकमू یا सुम -- स्वमेव मे चक्षुः । 'किं न पश्यामि । राजा - ' वर्तिकान्तरं गृहीत्वा, विलेिखन , सत्त्वसंक्षोभमभिनीय ) देवि! किमिदानीं क्षीणपुण्यः करोमि, अमृताहारसमये गृहीतहस्तोऽस्मि ! यदिदानीम्, कस्तूरिकास्तव पयोधरमण्डलेऽस्मिन् ग9डस्थले च गरुडध्वजलांछनानि । लीलाऽलसं लिखितुमद्य मम प्रवृत्तं पापो रुणद्धि क्रपल्लुवमेष कम्पः ॥ ३१ || देवी .. (सोप्रासमू ; किं तीं 'विदग्धशेभलीमनुस्मरसेि ? राजा- सजुगुप्सम ) देवि ! सुमतिरपि किमेवभमृतमध्ये हालाहलमवकिराँसे ? देवी - (ससंभ्रमम लीलारविन्देन नेत्रपातिर्न मधुकरं निवारयति ) राजा ( सविलक्षमञ्जनतृलिकामुद्यम्य )

  • दीचग]र्थीं मधुव्रोऽयं भ्रान्तोऽस्मि यस्मादहमुत्पलक्षि ! । नेत्रोत्पले संप्रति भूषयंस्ते कणोंपले कज्जलमालिखामि ॥ ३२ ॥ देवी - तत्वविदस्तव कुतो विभ्रमः ? राजा-' अधरपल्लयमलक्तकनालंकुर्वन् विचार्थ }

'कस्तृरिका कनकछुक्तिनिभे कपेले कति करो? परभागविशेषरम्याम | माणिक्यभासि मदिरक्षि ! तव रे ऽस्मिन् लक्ष। परं भवति कोऽपि केलकमेद: ॥ ३३ ॥ DDDSDDDD SDD SDS DDDSDDDDDuDuD D uD DDuu गृङ्गति !

. किंमन्यात्पश्यमि-पा० 2. विश्वशीभीमू -पi० '. कर्णोत्पलमू कनकशुक्कि पl०