पृष्ठम्:मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्).djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६
मेघदूतम् ।

 प्रालेयाद्ररुपतटमतिक्रम्य तांस्ताविशेषा-
  न्हंसद्वारं भृगुपतियशोवर्त्म यत्क्रौञ्चरन्ध्रम् ।
 तेनोदीचीं दिशमनुसरेस्तिर्यगायामशोभि
  श्यामः पादो बलिनियमनाभ्युद्यतस्येव विष्णोः॥५७।।

 पालेयेति ॥ प्रालेयाद्रोर्हिमाद्रेरुपतटं तटसमीपे ॥ "अव्ययं विभक्ति-" इत्यादिना समीपार्थेऽव्ययीभावः ॥ तांस्तान् ॥ वीप्सायां द्विरुक्तिः ॥ विशेषान्द्रष्टव्यार्थान् ॥ "विशेषोऽवयवे द्रव्ये द्रष्टव्योत्तमवस्तुनि” इति शब्दार्णवे ॥ अतिक्रम्यानुसरेर्गच्छेरित्यनागतेन संबन्धः ॥ हंसानां द्वारं हंसद्वारम् ॥ मानसप्रस्थायिनो हंसाः क्रौञ्चरन्ध्रेण सञ्चरन्त इत्यागमः ॥ भृगुपतेर्जामदग्न्यस्य यशोवर्म । यशःप्रवृत्तिकारणमित्यर्थः । यत्क्रौञ्चस्याद्रे रन्ध्रमस्ति तेन क्रौञ्चबिलेन बलेर्दैत्यस्य नियमने बन्धनेऽभ्युद्यतस्य प्रवृत्तस्य विष्णोर्व्यापकस्य त्रिविक्रमस्य श्यामः कृष्णवर्णः पाद इव तिर्यगायामेन क्षिप्रप्रवेशनार्थं तिरश्चीनदैर्ध्येण शोभत इति तथाविधः सन्नुदोचीमुत्तरां दिशमनुसरेरनुगच्छ ॥ पुरा किल भगवतां देवाद्धर्जटेर्धनुरुपनिपदमधीयानेन भृगुनन्दनेन स्कन्दस्य क्रौञ्चशिखरिणमतिनिशिंतविशिखमुखेन हेलया मृत्पिण्डभेदं भित्त्वा तत एव क्रौञ्चक्रोडादेव सद्यः समुज्जृम्भिते कस्मिन्नपि यशःक्षीरनिधौ निखिलमपि जगज्जालमाप्लावितमिति कथा श्रूयते ॥

 गत्वा चोर्ध्वं दशमुखभुजोच्छ्कासितप्रस्थसंधेः
  कैलासस्य त्रिदशवनितादर्षणस्यातिथिः स्याः।
 शृङ्गोच्छायैः कुमुदविशदैर्यो वितत्य स्थितः वं
  राशीभूतः प्रतिदिनमिव त्र्यम्बकस्यादृहासः ॥५८॥

 गत्वेति ॥ क्रौञ्चबिलनिर्गमनानन्तरमूर्ध्वे च गत्वा दशमुखस्य रावणस्य भुजैर्बाहुभिरुच्छ्वावासिता विश्लेषिताः प्रस्थानां सानूनां संधयो यस्य


 (५७) हे मेघ ! हिमाद्रितटवर्तिद्रष्टव्यार्थान् वीक्ष्य क्राञ्चगिरिविलेनोत्तरां दिशमनुगच्छेरिति भावः।
 (५८) हे मेघ ! त्वं शिवाट्टहासस्येवि स्थ तस्यकैलासस्याऽतिथिभवेति भावः !

१ उपक्रम्य. १ दर्शनस्य. ३ तुङ्गोच्छ्रायैः. ४ कुसुम. ५ प्रतिदिशम्.