पृष्ठम्:मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्).djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६
मेघदूतम् ।

 रक्षाहेतोर्नवशशिभृता वासवीनां चमूना-
  मत्यादित्यं हुतवहमुखे संभृतं तद्धि तेजः॥ ४३ ॥

 तत्रेति ॥ तत्र देवगिरौ नियता वसतिर्यस्य तम् । नित्यसंनिहितमित्यर्थः ॥ पुरा किल तारकाख्यासुरविजयसंतुष्टः सुरप्रार्थनावशाद्भगवान्भवानीनन्दनः स्कन्दो नित्यमहमिह सह शिवाभ्यां वसामीत्युक्त्वा तत्र वसतीति प्रसिद्धिः ॥ स्कन्दं कुमारं स्वामिनम् । पुष्पाणां मेघः पुष्पमेघः पुष्पमेघीकृतात्मा कामरूपत्वात्पुष्पवर्षुकमेघीकृतविग्रहः सन्व्योमगङ्गाजलार्द्रैः । पुष्पासारैः पुष्पसंपातैः ॥ "धारासंपात आसारः” इत्यमरः । भवान्स्वयमेव स्नपयत्वभिषिञ्चतु । स्वयंपूजाया उत्तमत्वादिति भावः। तथा च शंभुरहस्ये-"स्वयं यजति चेद्देवमुत्तमा सोदारात्मजैः । मध्यमा या यजेद्भृत्यैरधमा याजनक्रिया ॥ " इति । स्कन्दस्य पूज्यत्वसमर्थनेनार्थेनार्थान्तर न्यस्यति-रक्षेति । तत् भगवान् स्कन्द इत्यर्थः । विधेयप्राधान्यान्नपुंस कनिर्देशः ॥ वासवस्यति वासव्यः । “तस्येदम् ” इत्यण् ।। तासां वासवीनामैन्द्रीणां चमूनां सेनानां रक्षाहेतो रक्षायायाः कारणेन । रक्षार्थमित्यर्थः “षष्ठी हेतुप्रयोगे” इति षष्ठी ।। नवशशिभृता भगवता चन्द्रशेखरेण । वहतीति वहः ॥ पचाद्यच् ॥ हुतस्य वहो हुतवहो वन्हिस्तस्य मुखे संभृतं संचितम् । आदित्यमतिक्रान्तमत्यादित्यम् ॥ “अत्यादयः क्रान्ताद्यर्थे द्वितीयया" इति समासः ॥ तेजो हि साक्षाद्भगवतो हरस्यैव मूर्त्यन्तरमित्यर्थः । अतः पूज्यमिति भावः । मुखग्रहणं तु शुद्धत्वसूचनार्थम् । तदुक्तं शंभुरहस्ये-"गवां पश्चाद्विजस्याङ्घ्रीर्योगिनां हृत्कवेर्वचः । परं शुचितमं विद्यान्मुखं स्त्रीवन्हिवाजिनाम् ॥” इति ।।

 ज्योतिर्लेखावलयि गलितं यस्य बर्हं भवानी
  पुत्रप्रेम्णा कुवलयदलप्रापि कर्णे करोति ।
 धौतापाङ्गं हरशशिरुचा पावकेस्तं मयूरं
  पश्चादद्रिग्रहणगुरुभिर्गर्जितैर्नतयेथाः॥४४॥


 (४३) हे मेघ ! देवसेनारक्षणार्थमग्नौ शिवेन निहितं तेजोरूपं तत्र स्थितं स्कन्दं पुष्पधाराभिः स्वयमभिसिञ्चेति भावः ।
 12 मेघ । पतनोत्तरं स्कन्दवाहनं मयूरं गम्भीरगर्जनैर्नर्तय रति भावः ।

१ वसूनाम २ प्रीत्या. ३ पद. ४ आप्याययेः.