पृष्ठम्:मेघदूतम् (वल्लभदेवव्याख्यासमेतम्).djvu/७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
44
MEGHADUTA

श्वासपरंपराया उष्णत्वाद्भिन्नवर्णो नष्टकान्तिरधरो यस्य । हस्तन्यस्तं करविधृतम् ॥ ८१ ॥

  आलोके ते निपतति पुरा सा बलिव्याकुला वा
  मत्सादृश्यं विरहतनु वा भावगम्यं लिखन्ती ।
  पृच्छन्ती वा मधुरवचनां शारिकां पञ्जरस्थां
  कञ्चिद्भर्तुः स्मरमि निभृते त्वं हि तस्य प्रियेति ॥ ८२ ॥

 मत्प्रियैवंविधा तवालोके दर्शनपथे पुरा निपतत्यचिराद्यास्यते । एवंविधान्व्यापारान्कुर्वतीं तां द्रक्ष्यसीत्यर्थः । कीदृशी । बलिव्याकुला देवपूजातत्परा । मम सादृश्यमनुकारं विरहवशात्तनु दुर्बलं भावगम्यं चित्तस्थितं लिखन्ती वा । मञ्जुवादिनी सारिकां पञ्जरस्थां पृच्छन्ती वा । किमित्याह । हे निभृते विनीते कच्चिद्भर्तुः स्मरसि मत्पतिं ध्यायसि । यस्मात्त्वं तस्यातीव प्रिया । पुरा निपततीति यावत्पुरानिपातयोर्लट् ॥ ८२ ॥

  उत्सङ्गे वा मलिनवसने सोम्य निक्षिप्य वीणां
  मद्गोत्राङ्कं विरचितपदं गेयमुद्गातुकामा ।
  तन्त्रीरार्द्रा नयनसलिलैः सारयित्वा कथंचि-
  द्भूयो भूयः स्वयमपि कृतां मूर्छनां विस्मरन्ती ॥ ८३ ॥

 धूसराम्बरेऽङ्के वीणां निधाय गेयमुद्गातुकामा वा । सालोके ते निपततीति सम्बन्धः । कीदृशं गेयम् । मम गोत्रं नामाङ्कचिह्नं यस्य । विरचितानि पदानि शब्दा यस्य । पदस्थो हि स्वरसंघातो गेयम् । मदीयनामान्वितमित्यर्थः । अस्रुभिर्नेत्रजलैरार्द्राः क्रूतास्तन्त्रीः क्लेशेन सारयित्वा योजयित्वा स्वयमपि दत्तां मूर्छनां मारणां विस्मरन्ती । चेतमोऽस्वास्थ्यात् ॥ ८३ ॥


.


6 1 वचनं.

  • l'an. iii, :3, 4.

म्वयमधिकता. 'मारिका J, M, S, D. मीम्य J, M.S, D. erat 1, B, C, कुता रमिक J.M, D. तन्वीमाद्री M, ]).