पृष्ठम्:मेघदूतम्.djvu/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लाक्षारागं चरणकमलन्यासयोग्यं च यस्या cr:0 :) ()f T.

  • ]). (,५

W('rs( {0:} of T. ] स्निग्धाः सख्यः ठाणमपि दिवा तां न मोष्यन्ति तन्वी मकप्रख्या भवान् हि जगत्यङ्गनाना प्रवृत्तः । Toxt i। (, 1. ! ); कान्तां मुझे सति परिजने वीतनिद्रामुपेयाः ।

  • (Cf. ver90 *7.

]] }[।।., 1. 115 ; T('xt i॥ (i, 1. ! :। ; 11] MI1., 1. 11: ; li., 1. 1:35 ; भूयो भूयः कठिनविषमां सारयनंती" कपोला दामोक्तव्यामयमितनखेनकवर्णी करेण' ॥ 12. । :); ), 1. 10.) धाराासत्तस्यलमुराभरणस्त्वन्मुखस्यास्य वाल दूरीभूतं प्रतनुमपि मां पञ्चबाणः ठिाणोति । )[i. 1. 1:37 :

  • तत्पर्यङ्क० )[1., M[i., MI1.', (G, S .

" सादयन्ती