पृष्ठम्:मेघदूतम्.djvu/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कण्यं वासराणि वयजेय र्दिक्संसक्तप्रवितातघनव्यस्तमूर्यातपानि । धाराभिरुद कधाराभि: सितं यस्य लं भूस्तदिव मुरभिणः परिमन्न वतस्त्यनुग्वम्य त्वदाननस्य दूरीभूतं दूरस्थम । अत एव प्रतनुमतिछाम । तथाभूतमपि मां पञ्चवाण: । पञ्च बाणाः शारा अरविन्दादयो यस्य सः । मन्मथ: वि णोति बाधते । वि णोतेस्ट । घमनेते व यीप्मानेत त । व पर्याकालेन त्वित्यर्थः । दिचु मम्यक मक्ता: संमक्ता श्रप्रविरन्ना मेदुरा थ ये घना मेघातरव्यत: मूर्यस्यातपो येषु तानि वासराणि कथं केन प्रकारेण व्रजेयुर्गचेयुर्वत कष्टं वद त्रूहि ॥ ( (1. 1 । 1।।

  • {

५1।।ils tl(' (':[(५'t (of tl७ witle wo॥, i५ madle ॥]) (of 1()80, 1 11 ()[ t10 t(xt f.) ॥ l W ' (1. 1५ 1) are tl(r५. ।।' (1।11 (' c।।rrect 1॥ [W आश्वास्येवं प्रयमविरहादयशोकां' सरंगी ते शैलादाशु चिनयनवृषोत्खातकूटानिवृत्त साभिज्ञानप्रहितकुशलैस्तद्वचोभिर्ममापि प्रात:कन्दप्रसवशिायिलं जीवितं धारयेयाः'।। ! घमनेत व वद बत M[t., . * ०सक्तप्रविरस्न० \, ०मक्ता प्रविर स्न विरहादुग्रणो कां 1), W', (i, •विरहे शोकदष्टt .. " तस्मादद्रेम्त्रि० , शेम्नादस्मा। च णयन• W, (i. " माभिधानं ], It. ; प्रहितवचनै मतच युतैर्ममापि ]

  • प्राय: 1). * धारयेदमम् ।