पृष्ठम्:मेघदूतम्.djvu/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ी) W नापयन्यच प्रणयकलहादिप्रयोगोपपति र्वितेशानां न खलु च' वयो यौवनादन्यदस्ति । { मन्दाकिन्याः सलिलशिशिरः सेव्यमाना मरुद्भि र्मन्दाराणामनुतटरूहां' छायया वारितोष्णाः । संक्रीडन्ते मणिभिरमरप्रार्थिता यच कन्याः । (1 '([ ।।' 1 अष्टाय्यान्तर्भवननिधयः प्रत्यहं रक्तकण्ठ स्द्रायद्भिर्धनपतियशः किंनरर्यच सार्धम् । वैभ्राजाख्यं विबुधवनितावारमुख्यासहाया वद्यालापा" वहिरूपवनं कामिनो निर्विशान्ति । ॥tl

  • पयमि गिाशिा र: MIi., S.

1 1X | MI। वासयिचं' मधु नयनयोर्विभ्रमादादष्टां पुष्पोद्भदं सह किसलयैर्भूषणानां विकल्पम् । ' •रागf तटवन रुहाँ J. वापानं 1॥४॥

  • अक्षीणान्त० 1).