पृष्ठम्:मेघदूतम्.djvu/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ d अचोद्भान्तः किल नलगिरिः स्तम्भमुत्पाटय दपर्या दित्यागन्तूनूमयति जनो यच बन्धूनभिज्ञः '। पक्वश्यामा दिनकरहयस्पर्धिनी यच वाहाः शैलोदयास्त्वमिव करिणो वृष्टिमन्तः प्रभेदात्'। योधायण्यः प्रतिदशमुखं संयुगे तस्यिवांसः प्रत्यादिष्टाभरणरूचयश्चन्द्रहासत्रयणाः । wii )।।'//w////////. ['] यत्रोन्मत्तभ्रमरमुखराः पादपा नित्यपुष्पा हंसश्रेणीरचितरशाना' नित्यपद्मा नलिन्यः । केवकोत्कण्ठा भवनशिाखिनी नित्यभास्वत्कलापा नित्यज्योत्स्नाप्रतिहततमोवृतिरम्याः प्रदोषाः । '[[ [1] . ॥ l MIt. ; M1i. 1. 1५7 ; MI1, 1. 2 ; W, 1. 180 . आनन्दोन्यं नयनसलिलं यच नान्यैर्निमित्तै नन्यस्तापः कुमुमशरजादिष्टसंयोगसाध्यात् । 6 ।। ! (Cf. worse :30 . * शापश्यामा 1). * पयोदा:]]). * यवासम० J* ; ०नि करा: J. * ०रसना U, I' . " ० योत्स्ला : प्रति० ), ], N.