पृष्ठम्:मेघदूतम्.djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मत्काराद्रः पूजाद्रं उपकारो यो विधीयते मो ऽचिरेगव फग्निष्यति । अच महत्त्वं मेघस्य । पूर्वच तु पर्वतस्य '। मवततो ऽपि जलधरो ऽ च Mi., 1. 11 ! ; M|1, 1. 1। } [ १०॥ श्रेणीभूताः परिगणनया निर्दिशन्तो वलाकाः । त्वामासाद्य स्तनितसमये मानयिष्यन्ति सिद्धा सोत्कम्पानि' प्रियसहचरोमसंभ्रमालिङ्गितानि' ॥ , 1). 11.) : (} हारांस्तारांस्तरलगुटिकान्कोटिशः शाङ्कशुक्ती शाप्पश्यामान्मरकतमणीनुन्मयूखप्ररोहान् । दृष्टा यस्यां विपणिरचितान्विदुमाणां च भङ्गा न्संलष्यन्ते सलिलनिधयस्तोयमाचावशेषा '. 1. 17() I W प्रद्योतस्य प्रियदहितरं वत्सराजोऽच जड़े हमं तालद्रुमवनमभूदच तस्थव राज्ञः ।

  • So wor५० 17. * (Cf. wor५० 1() .
  • C. tl० fl10 worse i, 50 of Milla.

M1i., 1. 11

  • मोत्कण्ठानि , )[1., )[1.
  • •घटिका० ./', ०घुटिका०७

Jः